SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ १।१२] प्रथमः प्रत्यक्षप्रस्ताव "आत्मानुभूतं प्रत्यक्ष नानुभूत परैयदि । आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥ व्यक्तिहत्वप्रसिद्धिः स्यान व्यकयक्तमिच्छतः। व्यक्त्यसिद्धावपि व्यक्त यदि व्यक्तमिदं जगत् ॥"प्रया० २।५४०.४१] इति चेत् ; न ; व्यवसायेष्वपि समानत्वात् । तेऽमि हि कथमव्यथसिता आत्मीयत्वेनाव- ५ गन्यन्ते ? सखेतोऽनुभवादयस्ताशा एव कथं वागम्यन्त इति यत् ! माभूतथा तदवगमो न काचित् शतिः । कथं तैरावसाय इति चेत् ? न तदभावात् । कथं तथा व्यवहार इति श्रेत् ? न; सस्य भाक्तत्वात् , बहिऱ्यावसायहेतुत्वेन सटुपपसे । व्यवसायान तु न भातमर्थव्यवसायनिवन्धनत्वं तेषां तव्यवसायान्तरनिबन्धमत्वाभावादनवस्थापतेः । तस्मात् व्यवसायहेतूनामयससायो न दोषाय च व्यवसायानाम् , तव्यवसाये विषयाव्यवस्थिसेः, अन्यथा १० सर्वदा सर्वविषयव्यवसायापतेः । तदशानमप्येवं ( तदात्येवं ) वक्तव्यम् - आत्मनिश्चितमेव स्यानिश्चित नान्यनिश्चितम् । यद्यात्मनिश्चयः सिद्धः कुतो येनैवमुच्यते ॥५४४॥ मा भूग्निश्चयहेतूनां निश्रयसेन का क्षतिः । म बानिधयः सिद्धयेनिशाध्यमिश्चितैः ।।५७५|| अनिश्चयेऽपि तेषां घेड़यों निधीयते परी । तदा सर्व जगत्प्राप्तं सुनिश्चयपधं गतम् ॥५७६॥ इति । प्रत्युक्त व्यवसायान स्वतः परतश्च व्यवसायः । ततो मिथ्यवदं यत्-"अव्यवसितैरपि व्यवसायाचं व्यवसीयते"[ ] इति । ववाह-'मिथ्याधिकल्पकस्यतत्' इति । न विद्यते विकस्पन विकल्पो व्यवसायो यस्य तत् अविकल्पं तश्च तत् कं च ज्ञानं २० तस्य कार्यत्वेन सम्बन्धि । किं तत् ? एतत् । आचं व्यवसितमिति । अस्यैव परचेतसि स्थितत्वेनेतच्छब्देन परामर्शत् । तस्किम् ? मिथ्या, न सम्यक् । अन्यथा 'अव्यक्तनाप्यनुभवेन वाह्य व्यक्तम' इत्यपि न मिथ्या स्यात् । ततः किम् ? इत्यत्राइ-ध्यकम्' इत्यादि । 'एतत्' इत्यत्रापि सम्बन्धनीयम् । एतत् परेणोच्यमानं "व्यक्त्यसिद्धारपि व्यक्तं यदि व्यक्तमिदं जगद्" इति वन व्यक्तं स्पष्टम् आत्मविडम्यनम् आत्मतिरस्करणम् , अदोघे २५ दोषोद्भावनात् । ततो न सोगतस्य दूषणवचनसामर्थ्य असद्दूषणवादित्वात्। सुरकथै सदुपजीवन स्थाद्वादिन इदि कारिकाखण्डस्य तात्पर्यम् । "मनु चक्षुरादायननुभूते चारादिना रूपारानुभूतमिति यथा तथा माननुभमेऽप्यर्थो हात इति भविष्य तस्याह अर्थव्यतितोकधुरादेरर्यदर्शनेऽप्यप्रसिद्धिरम्यतिः स्यात् , यतीन कारणदर्शमपूर्वक कार्यदर्शनम् । मतु व्यक्तरुपलब्धेः व्यकामियतो रक्स्यसिद्धियुका। यदि पुनर्व्यरसिद्धावपि व्यक्त करतूच्यते तदा सर्वमिदं जगत् के स्माद, अध्यक्तव्यक्ति कस्वेन विशेषाभावात् ।"प्रयाम. पृ. २०१। अनुभूताः । वाल्मीयलेन । ४ अनुभवादिभिः। ५ ब्यवहारत-अर०,०,१०,स. । अनुभवादीमाम् । ६ कि रा.प.स
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy