SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 4 न्यायविनिश्वयविपरणे [ १११२ नुस्मरणमिति चेतुः नः 'निश्चित' तस्मिन् तदनुस्मरणम्, तदनुस्मरणे व संद्योजनया वैभिनयः' इति परस्पराश्रयस्य यकत्वात् । ततः स्वहेतुसामर्थ्यादेय क्षयोपशमविशेषलक्षणात् संशयादिव्यवच्छेदस्वभावोत्पत्तेः व्यवसायानां तस्वमवतिष्ठते नान्यथा । तथा च वेत्रस्यान्यत्र वचनम् "व्यवसायात्मकं ज्ञानं प्रत्यक्षं स्वत एव नः । अभिधानाद्यपेत्तायां भवेदन्योऽन्यसंश्रयः ।" [ ततो यदुक्तम् ] इति । "रूपं रूपमतीक्षेत तद्वियं किमितीक्षते । i अस्ति चानुभवस्तस्याः संविकल्पः कथं भवेत् ||" [ प्र०वा० २११७७]इति तत्प्रतिविद्दितम् ; अभिजयसम्बन्धेन हि व्यवसाये रूपव्यवसायसमये तद्बुद्धिव्यवसाय न १० भवेत् युगपदभिजल्पद्वयसम्बन्धाप्रतिवेदनात् । अस्ति च तैयापि तनुभवः, स च कथं व्यव सायात्मकप्रत्यक्षवादिन इति भवत्ययं पर्यनुयोगः । न चैवम्, अन्यथैव व्यवसायस्य व्यवस्थापन्नात् । ततो व्यवसायात्मकमेव व्यवसायानां स्वसंवेदनम् । तच न "परस्य प्रत्यक्षम् "तस्याव्यवसायस्वभावतयाऽस्युपगमात् । नाप्यनुमानम् ; साम्यादर्थान्तरस्यानुमानदास, स्वसंवेदनस्य च व्यवसायेभ्यो भेदाभाचान् । नाप्यन्यत्प्रमाणम् प्रमाणद्वयनियमव्याघातात् । न चाप्रमाणम् ; १५ अप्रमाणाद्व्यवसायसिद्धेरयोगात्, प्रमाणचिन्तायैफल्यापत्तेः । "अतो वरमस्त्रसंवेदनमेव व्यय-: सायानाम् । न चेदमपि शोभनम् अव्यवसितैर्ध्यवसायैरर्थव्यवसायायोगात, अन्यथा अप-: रिक्षैिरपि परिच्छितिप्रसङ्गात् । नन्वेवं सन्तानान्तरज्ञानैरथेपरिच्छित्तिः किन भवतिः अपरिच्छिनत्वाविशेषात् तथा च प्रतिसन्धानं निष्कलमेव ज्ञानभेदकल्पनम्, एकसन्तानज्ञानदेव सर्वेषां बहिरर्थपरिच्छेशेपपत्तेरिति चेत् व्यवसितिरप्यर्थानापन्यसन्तानव्यवसायैः कस्मान २० भवति अव्यवसितत्वाविशेषात् । तथा च प्रतिसन्धानं तद्भेदकल्पनमपि निष्फलमेष, एकसन्धानव्यवसायैरेव सर्वेषां यादाव्यवसायोपपत्तेः । अव्यवसितैरपि स्वव्यवसायैरेव स्वयमथसायन परुयवसायैरिति चेत्; न; 'अननुभूतैरपि स्वानुभवैरेव स्वयमर्धानुभवो न परातुमयैः' इत्यपि प्रसङ्गात् । अननुभूतानां तेषां स्वानुभवत्वमेव कुतोऽवगतं येनैवमुच्यते ? "साटानामिन्द्रियाणां कथमात्मीयत्वमगम्यत इति चेत् १ मा भूत्तदवगमः, न काचित्क्षतिः १ २५ कथं "cent इति चेत् ? न; सदभावात् । कथं तथा व्यवहार इति चेत् ! न तस्य भाक्तत्वाम् रूपावित्रिषयानुभवहेतुत्वेन तदुपश्तेः । अनुभवस्य तु न भाक्तमर्थप्रतिपत्तिनिदधनत्वम् तस्यानुभवान्तरनिमित्तत्वाभावादनवस्थापत्तेः । तस्मादनुभवहेतु नामप्रसिद्धिर्न दोषाय नानुभवानाम्, तदप्रसिद्धौ विषयाप्रसिद्धेः, अन्यथा सर्वदा सर्वविपथप्रसिद्धिप्रसङ्गात् । तदुक्तम् i १- सेऽस्मिन् आ०, ब०, प०, ४०२ शब्दानुस्मरणम् ३ शब्दयोजनया अर्थनिश्चयः । पयोपजायते व्य-म० भ०, प०, स० ६ सोऽविकल्पः आ०, ४०, प०, स० प्र०क० । ७ रूपव्यवसायका रूपमा ८ कथमव्यवसा-प्रा०, ब०, प०, स० ९ यस्यैव व्यन -आ०, ब०, प०, स० १० बोद्धस्य प्रत्यवय १२ अ इंपरम भा०, ब०, प०, स० १३ व्यवसायभेद १४ अननुभूतानाम् । १५ इन्द्रियैः। १६ क्षुषा पश्यामीत्यादिव्यवहारः । १७ इन्द्रियाणाम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy