SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २११२ ] प्रथमः प्रत्यक्ष प्रस्ता १९७ ५ अन्यथा ततोऽर्थ व्यवसायस्य तरस्मरणस्य चासम्भवात् । स्वसंवेदनयेद्यत्वात्तस्य ततोऽयं व्यवसाय [ : ] स्मरणञ्च तस्य, न व्यवसायान्तरत्रेत्यादिति चेत ; कीशं तत्स्वसंवेदनम् ? अव्यवसाय स्वभावमिति चेत् ; न तर्हि व्यवसायस्य तत् स्वसंवेदनं संस्याव्यवसायस्वभावाभावात् । व्यवसायस्वभावमेव हि संवेदनं तत्स्वसंवेदनं हितम् अपक्ष सुखपती सर्वदेवस्वसंवेदन भवेत् । सुखदुःखयोर्भेदान्नेति चेत्; न; व्यवसायेतयोरपि तदविशेत्राम् । माभूतस्य स्व- ५ संवेदम् अन्यदेवास्त्विति चेत्; तदपि यद्यव्यवसायस्वभावम् ; स एव प्रसङ्ग :- "न तहिं' इत्यादिः । पुनरपि तथाविधत्य संवेदन कल्पनायामनयस्था | व्यवसायस्यैव कथचिदव्यवसायस्वभाव इति चेत् ; भवत्येवम्, तवापि तस्याव्यवसायस्वभावेनंद वहिर्विषयत्वं तेनैव प्रतिपनत्वात्रापरेण विपर्ययात् । को दोष इति चेत् ? अर्थव्यवसायाभाव एव । न व्यवसायस्वभावसंवेदनविषयतामुपगतस्य व्यवसितत्वं नाम, अव्यवसितस्यैव कस्यचिदभावापतेः । १० संवेदन व्यवसाय मुक्तयत्ति व्यवसायस्वभावात् कथचिदनर्थान्तरत्वादिति चेत्; व्यवसायं किमेवं नोपनयति तदविशेषान् ? आत्मव्यवसायं प्रति वदनर्थान्तरत्वमनङ्गमिति चेत ; अर्थव्यवसायं प्रति कथममिति न किञ्चिदेतत् १ तनाव्यवसायस्वभावं तत्स्यसंवेदनम् । भवतु व्यवसायस्वभावमेव तरिति चेत्; न; अभिजल्पसंसर्गाभावात् । अभिजल्पसंसर्गे हि व्यवसायोऽवकल्यते । न च ये तत्संसर्गोऽस्ति वहिर्व्यवसायाभावा- १५ वायोऽपि सत्येव " तत्संसर्गे भवति, साम्प्रतं यदि स्वरूपे संसर्गः न बहिः स्थास् युगपदभिरुपद्वयसम्बन्धस्याप्रतिवेदनादभ्युपगमाच । क्रमेणैकत्र ज्ञाने तद्द्वयसंसर्ग ि चेत्; न; एकस्य क्रमाभावात्" क्षणभङ्गत्वादव्यापत्तेः । नाभिसम्बन्धाद् व् "तायं येनायं प्रसन्नः किन्तु संशयावित्यच्छेदस्वभावत्वात् । तदपि नाभिजल्पसम्बन्धात्, अपि तु स्वहेतुविशेषात् तच्छन्तित्वेन तेममुत्पत्तेः । तस्मात् स्वशक्ति एव स्वरूपाधिान २० संशयादिव्यवच्छेदस्वभावत्वात् व्यवसायस्वभावमेव व्यवसायानां स्वसंवेदनमिति चेत्; उपपन्नमेषैतत् यमेव व्यवसायानां तस्कव्यवस्थितः, अन्यथा तदसम्भवात् । तथा हि-नाभिजल्पस्थामनुस्मृतस्य योजनम्, न पाये तद्विषये" "तत्रनुस्मरणम् अतिप्रसङ्गात् स्टेऽपि न चानिश्चिते" क्षणभङ्गायभिजल्पस्याप्यनुस्मरणापत्तेः तथा च 'तदर्शनानन्तरमेव तदभिस्परमुविद्धस्य "व्यवसायस्थोत्प सेनादिवस, न तत्रानुमानस्य साफल्यमुत्पश्यामः, "व्यवसिते २५ विपरीतपस्यानुत्पत्तेः तद्व्यवच्छेदस्याप्यसम्भवात् । निश्चित एव तर्हि तद्विषये तदभिजल्पा ३ i व्यायात् । २ व्यवसायस्थ स्वभावात् व्य-आ०, ब०, प०, स० ०००। भूतस्य प०, स० ६ अव्यवसायस्वभावेनैव ज्ञातसात् । ७ नाम ० । ८ अव्यवसायस्वभावमपि ।९ स्वस्थ व्यय - जा०, ४०,५०,७०१ १० शब्द ०, ब०, प० १२वसायात्मकत्वम् । १३ तु विशेषात् आ०, ४०, ४०, १५ शब्दरमरणम् । १६ शब्दस्मरणं भवतीति शेषः । १७ क्षणभङ्गदर्शनानन्तरमेव भवरूपतेः। ३९ सर्व क्षणिक सत्त्वादित्यनुमानस्य । २० विपरीतारोपनिषेधार्थ मनुमानसाफल्यं तत्स्वसंवेदना आ०, व्यव-आ०, १०, १०, ११- स् ल २०१४ शब्दवि । १८ क्षणिकमिदमिति क्षण स्वादित्याशयामाद | I
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy