________________
-
manonwinitiarinaa
%3
.
-.
-
m aANA
-
न्यायविनिश्चयविधर
[ AR विडम्बनं परोक्षज्ञानवादितिरस्कारेणात्मनः सौंगतस्यापि तिरस्कारात् , तदभ्युपगतस्यापि संवेदनस्य वस्तुसः परोक्षत्वादिति मन्यते ।
यदि चायं निर्बन्धः नापरिज्ञातान् संवेदनादर्थरष्टिर्मपतीति ; तर्हि कथमव्यवसितादपि व्यवसायादर्थव्यवसाय: स्यात् ? व्यवसित एव व्यवसायो व्यवसायान्तरेणेति चेत् । कुत ५ एतत् ? तस्य स्मरणादेव, न स्यव्यवसितस्य स्मरण तिप्रसङ्गादिदि चेस् , तर्हि व्यवसायस्यापि व्यवसायेन भवितव्यम् , तत्रापि स्मरमाविशेषादिति व्यवसायमालोपनीता स्यात् । अस्तु को दोष इदि धम् ? कुतस्ताई तन्मालाप्रसूतिः ? पूर्वपूर्यस्मात् व्यवसायादिति चेत् । म; विषयान्तरसहाराभावप्रसवात्-पूर्वपूर्णव्यवसायस्य स्थविषयापरापरध्यवसायजनन एवोपक्षीणस्य विषयान्त
व्यवसायं प्रत्ययापासन् । न हि जनकत्वेन प्राझलक्षणप्राप्तं खसन्तानसम्बन्धिस्वेनास१० रङ्गश्च पूर्वपूर्वव्यवसायं परित्यज्योत्तरोत्तरव्यवसायस्य विषयान्तरव्यापारः सम्भवति । सम्भ
वत्येवार्थसनिधी, अशे हि सनिधो (धौ) व्यवसायस्य पूर्वव्यवसायमहणामिमुख्य प्रतिबद्धय स्वमहणाभिमुख्यमेदोपकल्पयतीति चेत् । न तर्हि व्यवसायस्य व्यवसायः स्यात्, अर्थव्यवसायस्पैद प्राप्तः, तथा च व्यवसायस्य स्मृतिरेव न स्यान, अव्यवसिते तदनुपपत्तेः। प्रतिबन्धकस्यार्थ
स्यासन्निधाने भवत्येवेति येन् ; न; असनिहितार्थाया व्यवसायशाया पयासम्भवात् । तथा च १५ निरवधप्रतिपसिरक्षाविधानविकलतयोसममूला एष व्यवसाययुद्धयन्त द्विषयाश्च स्मृतय इत्युअवलं तरभारतदर्शनम् ! ततो यदुक्तम्शानस्प-ज्ञानान्तरेणानुभवो भवेत्तत्रापि च स्मृतिः । . दृष्टा सद्धेदन केन तस्याप्यन्येन चेदिमाम् ॥
पाला ज्ञानविदा कोऽयं जनयत्यनुवन्धिनीम् । पूर्वा धीः सैर चेन स्यात्सश्चारो विषयान्सरे ॥ तो प्राधलक्षणप्राप्तामासना बनिका धियम् । अगृहीत्वोसरनानं गृहीयादपरं कथम् ? ॥ बाधः सन्निहितोऽप्यर्थस्तां पिकधु ( पिबद्दु) महि प्रभुः । धियं नानुभवकश्चिदन्यथाऽयस्य सनिधौ ॥ न चासनिहितार्थास्ति दशा काचिदतो धियः ।
उत्सममूलास्मृतिरप्युत्सनेत्युज्ज्वलं मतम् ॥" [प्र०या० २।५१३-१८]इति; वरप्रतिशिरम् ; स्वपक्षेऽप्यनिवारणात् ।।
नन्ययं पक्ष एंवाऽसौगताना ययवसायस्य व्यवसायान्तरेण व्यवसाय इति, सस्कयमेवमुपक्षेपः कृत इति चेत्नस्वतस्तब्यवसायाभावे व्यवसायान्तरतस्तषसाथस्यावश्याभ्युपगमनीयस्यात्,
, वस्तुनस्तरपरी-। वस्तुसत्वरो-प्रा००, स. १ परिश्वमारस-गा, २०२०, स २ तमालपस्मृतिः स! तन्मालीलाप्रसूपस्मृतिः आ०, ब०, 401 स्मरणानुपपारीः। ५ चौमसासमितिमार, प., 40,.14-पनमू-आ०, २०, ५०, 2.! . मालालामश्थिा 0510,प.स.16 पूर्यादिः से-मा०,२०, प... ५-नभ्यतीर्थ-प्रा .प.स. 1 एवं धौय-भा.प.,५०,