SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ मार्गदर्शक १।१२। प्रथमः प्रत्यक्षमस्वाक प्रतिबन्धस्यैव दुरवबोधत्वात्। तस्मात् मिथ्या वस्तुतो निर्विषयवादसलो विकल्प: "अष्टदृष्टयः" इत्यादिविचारो यस्य तस्य मिथ्याविकल्पकस्य सौगतस्य एतत् परोक्षशानदोषोडावनं व्यक्तं परिस्फुटं यथा भवति तथा आत्मविडम्बनम् , आत्मतिरस्करणम् असा. धनाङ्गवचनानेग्रहामा। ___ अपि च, अप्रत्यक्षज्ञानादष्टेः प्रतिषेधो यदि 'तुन्छः कथं तत्र अनन्तर विकल्पस्य ५ प्रतिबन्धः सत्तावात्म्याभावात् , अन्यथा विकल्पस्यापि छतापत्ते, सत्कार्यत्याभावाच तत्प्रतिघेवस्य तुच्छरवनाहेतुत्वात् । प्रत्यक्षबानादेष्टिरेव पर्युदासवृत्त्या सेंद्विपरीतात्तवृष्टिप्रतिषेध इति चेत् । तदपि यथाप्रतिभासम् , यथाभ्युपगम वा स्यात् ! आयेऽपि विकल्पे यदि सद्विषयाकारम् ; सहि परस्परविविक्तानेकनीलपीतायाकार तदेकमभ्युपान्तव्यम्-"चित्रप्रतिभासेऽप्येकैव धुद्धि"१० वार्तिकाल० २।२२०] इति वचनात् । तेश्चाक्रमवन् क्रमेणापि तथानिधत्वं न १० परित्यजवि अशफाश्वेिचनत्वस्य तत्रापि निरूपणादिलि सम्भवक्रमाभ्यां सविकल्पकं तत्याने विविधानुविधानस्यैच "विकल्पलक्षणत्वात् , शब्दसमस्य तु ललक्षणस्य 'अभिलापसदंशानाम्'इत्यादी" निषेधात् । अविषयाकारं चेम् ; न तथाप्यनेकशक्तिकरयस्याशक्यनिषेधत्वात् , अन्यया युगपदनेकार्थमाइकस्वानुपपः सञ्चितालम्बनत्यविरोधात् । “सम्भवानेकान्ताच "पर्यायानेकान्तस्य व्यवस्थानान् सिद्ध तथापि" सम्भवक्रमाभ्यां सविकल्पफलम् । न च १५ "सविकल्पस्यार्थज्ञानत्वम् ; तस्थावस्तुविषयत्वेनाभ्युपगमात्, तत्कथं प्रत्यक्षात्तस्मादर्थदर्शनमेव तद्विपरीतात्तनिषेधो यतस्तन विधार विकल्पस्य प्रतिबन्धः प्रत्यक्षस्य वा " स्वसयेदनसाधन भवेत् ? तदाह-मिथ्या इत्यादि । मिथ्या निर्विषयो विकल्प एकमनेकाकारमेकमनेकशक्तिकं वा ज्ञानं यस्य तस्य सौगतस्य पसत अर्थदर्शनान्यथानुषपत्त्या सद्विकल्पस्वसंवेदनसाधनं श्यतमात्मविडम्पनं विफल्पस्यानर्थविषयत्वेनार्थदर्शनलक्षणस्य हेतोरेषासिद्धत्वा- २० दिति भावः । वन्न यथाप्रतिभालं वलात्यक्षसंथेदनम् । ताई यथाभ्युपगम "तदस्थिति चेत् ; न ; निरंशस्य 'तस्थ साकारस्य निवकारस्य चाननुभवात् , विकल्पोपसंहारवेलायामपि चित्रावभासस्यैव तस्य प्रतिसंवेदनात् , तदुपसंहारव्युत्थाने तथैवानुस्मरणाय । ससस्तन व्योमकुसुमवत् स्वसंवेदनसाधन प्रयासमात्रकमेव । 'तदाह-'मिथ्या' इत्यादि । अविकल्पकस्य निरंशदर्शनस्य एतत् स्वसंवेदनसाधनं मिथ्या २५ न समीचीनं अनुपायत्वेनाशक्यत्वात् निरंशार्थदर्शनस्य तलिङ्गस्थासिझे, अतश्च व्यक्तमात्म ------- - विकल्पवानिविषयः । २-ददष्टेरेव भा०, २०, ५०, ३ अप्रत्यक्षश्मना मष्टिप्रतिषेधः । प्रत्यक्षशान । ५ प्रत्यक्षहामम् । एकल । "चित्रामासानि मुखिर कैद माहाअविलपरवात् , शक्यविरेचनं चित्रममेकम्, मविरेचनाश्च बुद्धची लादयः।"-. वालिकाल. १२२०१ युगपरकमाभ्याम् । एं प्रत्यक्षमानम् ।।. "विविनानुबिधानस्य विकल्पनान्तरीयकत्वात्"-प्रमाण ०९८ न्यायविरलोक १२युगपदकधर्मात्मकत्यात् । १३ कमेन भनेकपागात्मकस्य । पर्यायोऽने का आद०,०,Hot I तथा हि मा०, ब,२०,०। १५ सविकल्पकस्या-आ०,००.स. १६ विचाराव। 10 तदस्तीति भा०,40, प.सं.१४ प्रत्यक्षस्या १९ तथा मा०, २०, ५०,स० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy