SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ स्थायविनिश्चयाधिकरणे दालवयनुमान पुरुपान्तरज्ञानतादपि ततस्तदनुमानप्रसङ्गात् । तस्य वदन्यथानुपपत्तिनियमानिश्चयानेति चेन् । म; स्वबुद्धिकृतस्याप्यसिद्धस्थ संदनिश्चयाविशेषादिति एतदेव वक्ति । 'अन्यथा' इत्यादिना निवेदनात् तत्करतयातिशयो दूषणाभिधाने परसामध्यमुपजीवत शति ? संग्राह मिथ्याविकल्पकस्यैतदुव्यक्तमात्मविडम्बनम् । इति ! अत्रेदमैदम्पर्यम् -भवेदेवेदं भवत्सामर्थ्य यदि दूषणे भवतोऽधिकारः स्यात् । न चैवम् , अनुपायत्यात् । "पृष्टं (अदृष्ट) दृष्टया" [प्रका० २३४६८] इत्यादिर्विकल्प एव समोपाया, वेनास्वसंविदितज्ञानेऽर्थगोपरत्वनिषेधस्य दूपणस्यापादनादिति चेत् । न ; तस्य निर्षियत्वात् , "विकल्पोऽवस्तुनि सात्" [ ] इत्यभिधानात् । न प तीवशात्कस्यचिरक्वचिदा१० भादगम् ; अतिप्रसङ्गात् । अस्पसंविदितज्ञानादर्थ निषेधनम् । अवस्तुहाहिकल्पाच्धेत । ततः कस्मान्न तद्विधिः ॥ ५६७ ।। निषेध एव "तस्यास्ति प्रतिबन्धो विधौ न घेत् ।। सोऽपि ती निनाभाये केनाधगम्यवाम् ॥ ५६८ ६ सस्गादेव न तज्ज्ञानं तस्य "स्वांशष्यवस्थितः । न विकल्पान्तरात्तस्याप्येतद्दोपानतिक्रमात ॥ ५६९ ।। ने चोभयापरिज्ञाने सरसम्भवप्रधेदनम् । "विष्वसम्बन्धसंवित्तिा इत्यादिवचनक्षतेः ।। ५७० ॥ सम्बन्धोऽपि यदि द्विो विकल्पस्येह गोधरः । तदवस्तुविनिर्भासमवादः]स्थितिस्मन् कथम् १ ।। ५७१।। सोऽपि तत्प्रतिबन्धाच्चत्तमस्थानिबन्धनम् । तस्यापि प्रतिबन्धस्य विकल्पादन्यतः स्थितौ ।। ५७२ ।। परापरविफल्पानामासंसारमुपस्थितेः ।। अनवस्थामदोषः स्यादसायनिदशैरपि।। ५७३ ॥ ततो निराकृतमेवत् "लिङ्गलिनिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासशून्पयोरप्यवञ्चनम् ॥" [५०या० २१८२] इति , - -- --------- अर्थपरिच्छेदात् । अदिति ०,१०,81 ३ अस्वसंचिदिसस्य अभ्यधामुपपत्तिनियमनिधसामानाविशेषात् । ५ अप्रेदमेव तात्पर्यम् आ०,५०,५०, बटयः सापक, अध्योऽन्थेन नया राय न हि कवित। -दि यस्मादरा पिज्ञानं येषा लेऽषोः विवन्येल मष्टा हा इति ने, र निश्चय विषया: स्य"-प्र.का.म.श५६८१ विकल्पस्य । चिनिषषिकरवात्। अष्टिविधानम् । १. विकल्पस्य । 11-विज्ञाना-80०, ०प० । १२ स्वांश व्यवस्थिते मा०,०, प.स.। "विष्णुसम्बन्धसविसिनेकरूपनवेयनातू । दसकपाहणे सति सम्बन्धवेशनम् ६-१० याचिका
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy