SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्ष प्रस्तावः १९३ प्रकाशस्यापि ज्ञानान्यत्सिद्धायनवस्थानात् । तन्न सिद्धस्य सस्यान्यथानुपपतिपरिज्ञानम्। नाप्यसिद्धश्चैव न प्रतिपन्ने धूमे तस्य पावकापेक्षं 'सुपरिज्ञानम् अन्यथाऽनुपपन्नत्वम् । तदेबाहअन्यथानुपपत्वमसिद्धस्य न सिद्ध्यति ॥ ११ ॥ इति । . अन्यथा अर्थज्ञानाभावप्रकारेण अनुपपन्नत्वम् अघटनम् उक्तप्रकारेण असिद्धस्य विषयप्रकाशस्य न सिध्यति । अपि च, अयमर्थधर्मः सन् कथं बुद्धिमनुमापयसि ? तत्कृतत्वादिति चेत्; सी यथामनः कथं तथा तदवेदने तत्सत्षयेदनम् । तस्या एव ततोऽनुमानादिति वेम् एतदपि कुतः ? तथा संवेदनादिति चेतुः किं तत्संवेदनम् १ तदेवानुमानमिति चेत्; किं पुनस्तस्य स्वसंवेदनमस्ति ? न त् कथं ततस्तथ संवेदनम् ? अप्रतिविदितादेव तस्मात्तस्य प्रतिनियत पुरुषबुद्धिगोवरत्वस्य दुरवबोधत्वात् । माभूत्तस्य स्वसंवेदनम्, अन्येन तु वेद्यमानं तथाविधमेव च २० इति चेत् तस्यापि तथाविधसद्वेदनविषयत्वं कुतः ? तथा संवेदनादिति चेत्; किं तत्संबेदन तदेव ? अन्यदिति चेत्; न; अत्रापि किं पुनस्तस्य' इत्यादेरनुबन्धात् अनवस्थानोत्तरस्य चकर्क स्थापतेः । एतेन परस्य सा बुद्धिर्बुद्धिमानम् इत्यपि प्रत्युक्तम् न्याय समानत्वाम् । तन्त्र बुद्धिकृतरमर्थ प्रकाशस्य । ९९२ ; ; अहेतुकत्वे कथं सत्यमेव "तस्येति चेत्; न; अर्थहेतोरेव तदुपपत्तेः, यावदर्थेभाषि- १५ हवं तस्य नीलत्पादिवत् । ततः कादाचित्कत्वं न स्यादिति चेत्; किं पुनस्तद्रहितोऽवि " कदाचिदर्थोऽसि ? तथा पेम कुत एतत् ? तथादर्शनादिति चेत्; ननु तत्प्रकाश एव तद्दर्शनम्, तत्कथं स पदास्ति स एव नास्ति' इत्युपपन्नं व्यापातात् १ विरद्रष्टव्यान्दरालापित्वं प्रकाशरहितमेव पश्चात्प्रत्यभिज्ञायत इति चेत् प्रत्यभिज्ञायां यदि तत्र प्रकाशते कथं "तस्यास्तद्विषयत्वम् अतिप्रसङ्गात् । प्रकाशते चेत् कथं तस्य प्रकाशरहितत्वं व्याघातस्योकत्वात् ? प्रत्यभि- २० ज्ञायाः पूर्वमप्रकाशमेव सदस्तित्वमिति चेत्; न; तदपरिज्ञाने 'तप्रकाशमन्यथा वा' इति दुश्वबोधत्वात् | अर्थकारणात् भवतस्तत्प्रकाशस्यै कथन्न सर्वप्रतिपन्नृसाधारणत्वं नीलवदिवि चै; न; ज्ञानात्परोक्षात् भावेऽपि समानत्वात्, अन्यथा ""अज्ञानाधीनस्य नीलस्यापि भावात् । म चापरिज्ञातस्य तस्य कादाचित्कस्ववेदनम् । नापि परिज्ञातस्य अर्थज्ञानादन्यतञ्च तत्परिज्ञानाभावस्य निवेदितस्वात् । ; atered at तत्कृवो विषयपरिच्छेदोऽपि परोक्ष एव पुरुषान्तरज्ञानकृतसत्परिदवदिति । एतदेव निवेदयति- 'परोक्ष' इत्यादिना । 'परोक्षवत्' इति परं पुरुपान्तरज्ञानं वदुचस्ततो विषयपरिच्छेदसद्वदिति असिद्ध इति यावत् । न च तथाविद्यात्परि 1 ; ५ बुद्धिः । १ स्वपरिक्षा-आ०, ब०, प०, स०२ प्रकाशनस्य य०, प०, स० ] ३ अर्थप्रकाशः ॥ ४ मम इये दिने कि संघ आ०, ब०, प०, स० ० तदा भा०, २०, ५०, 8०1८ स्वपि। १ किं पुनः संत्रे - ०,४०,१०, स० १०० कस्योपपत्तेः ०१०१००११ अर्थप्रकाशस्थ १२ अर्थकावारोऽचि प्रत्यभिज्ञाया अतराळविषयत्वम् । १४ अर्थप्रकाशस्य १५ अाधीनस्य १५ सर्वप्रतिपाधारणत्वाभाव १७ परपुरुषा ४०, प०, प०, स० । १८ तचाधिकारपरि- भ०, ४०, प०, स० । સ २५ !
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy