________________
न्यायविनिश्चयांचवरणे
ततो ग्रहणमुपपन्नम्। अतिप्रसङ्गात् । सन्न तत्प्रकाशस्य श्रमः! आत्मनः श्रम इति चेत् । कस्त.. स्थापि प्रम? अर्थज्ञानलझानादिप्रबन्धप्रतिपत्ताभिरुचिकन्यमिति चेत् ; न ; सबैकल्येऽपि सामग्रीसद्भाचे तत्प्रतिपोरवश्यम्भावात् अशुचिप्रतिपत्तिवत् । तहि सामग्रीवैकल्यमेव तस्य
श्रम इति चेत् : ननु अर्थप्रकाश एवं सामयी, स च वियत एख, कथं सवैकल्यम् ? न ५ तन्मानमेव सामग्री येनैवम्, अपि त्वन्यथानुपपन्नतया तत्सरिज्ञानमपि, न च तत्सर्वस्मिन्नपरापरे
तस्प्रकाशे विद्यते, प्रिचतुगादिवत्प्रकाश एक सद्भावात् तस्कथमनवस्थानमिति चेस् ? म सहि प्रथमस्थाप्यर्थशानस्य प्रहणम् , तत्राप्यन्यथानुपपत्तिपरिज्ञानाभावस्य वयामणस्वात् । ततो न *तीयमाणस्यापि हातानप य सकाह-'परोक्ष' इत्यादि । परोक्षज्ञानम्
आयमर्थवान सस्य विषयो विषयप्रकाशः तारख्याताच्छदधोपपत्तेः । तेन परिच्छेदो ग्रहणम् , १० परोक्षवत् पर: पत्राद्वाव्यश्री योधस्तस्येव तदिति ।
आयस्याग्यर्थयोधस्य ग्रहणं नार्थदर्शनात् ।
अन्यथासम्भवाज्ञानादुसरज्ञानतावत् ॥५६६॥ उन्न अर्थप्रकाशादेवार्थज्ञानं महणम् । अन्यथानुपपन्नतया परिज्ञानात् तस्तद्रहणमिति चेत् । सिद्धस्य, असिद्धस्य पा "तस्य तत्परिक्षानम् ? सिद्धस्येति चेत् ; कुतः सिद्धिः ? १५ स्वत इति चेत् ; ज्ञानधर्मस्य, अर्थधर्भस्य था ! झानधर्मस्य पम् ; न; ज्ञानस्यैष
स्वस्सिद्धिप्रसङ्गात् तस्य सत्प्रकाशाम्यतिरेकात् , तथा च व्यर्थ तस्यान्यथानुपपत्तिपरिवारम् , तस्य ज्ञानप्रतिपयर्थत्वात् , तस्याश्च स्वत एव सिद्धत्वात् । अन्यत एव सिद्धिरिति चेत्, सदपि कुतः सिद्धम् ? तत्कृतात्मकाशादिति चेत् । न तस्यापि नझानधर्मले स्वतः सिद्धत्वे च"पूर्ववदोषात् , पुनरभ्यतस्तत्सिद्विकल्पनायामप्यमयस्वायत्तेः । तम्न जानधर्मस्य कुतश्चिसिद्धिः।
अर्थधर्मस्यैवेति चेन ; न; तस्थापि स्वतःसिद्धार्थस्यापि तत एव सिद्धेनिकल्पनावैफल्यम्। विज्ञानवादप्रत्युनीयनच, स्वसंविदिततत्प्रकाशानन्तरत्वे विषयस्य तज्ज्ञानवापतनिर्विवादत्वात् । न छ याज्ञिकस्य तदभ्युपगमः श्रेयान , बहिरा भावे तनिबन्धनस्य यागादेरभावप्रसङ्गात् । वन स्वतस्तत्सिद्विः" नाप्यन्यतः, सदभावात् । अर्थज्ञानं तदस्तीति चेत् ; न; सतोऽर्थस्यैव सिद्धः।
"तत्सिद्धरपितत एव सिसिरिति चेत् । न तस्यार्थसिद्धि प्रत्युपक्षीणस्य ससिद्धि प्रत्यव्यापारात् । १५ व्यापारे चानवस्थानात् , अपरापरतत्सिद्धौ तस्यैवासंसार व्यापारात् । मा भूदर्थशानासरिसद्धिः,
सदन्यत एष तद्भावादिति थेम् ; न; ततोऽप्यनर्थविषयान् तरप्रकाशयहायोगात् । अर्थविषयमेव सदिति चेत; कुतस्तदपि "शास? तस्कृतादेवार्थप्रकाशादिति चेत् । म प्राक्तनार्थज्ञानवदोषात ,
अर्थप्रकाशात् । २ --सिदि वतिन सा-आ०, २०, B.-पत्तिहि वर्मांच सा-प.। ३ भ्रम इति पेन्नार्थ-800, ब, १०, स० । अम्पयानुपपन्नतया परिहानमपि । ५-शत एक बार , १०, स.। ६ महानार्थ-भा., ०,१०.1 प्रबन्धवत् । ८ परिशामात्-to, ब०, १०, सः। ९ अप्रकाशाद । १. अर्थानस्य 1 11 पूर्वदीयात् मा०, ब, १०, स. १२-यामध्यवस्था-ता। १२ अर्थप्रकासमिथिः । " अर्थप्रकारसिद्धरपि । १५ अर्थचामादेव । १६ अर्थप्रकाशसिद्धि प्रति । १७ जामम् भा., ०,१०।