SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताव: र्गदर्शक ज्ञानमात्रोन्मुखे तस्मिन् सम्बन्धग्रहनिर्मुखे । अर्थस्य ज्ञानमित्येष व्यवहारः क्षयं ब्रजेत् ॥५६॥ अर्थाभिमुस्ये तस्यापि तस्कृतासत्प्रकाशनात् । सदानमपि लभ्येत तमायेचे निरूपणे ।।५६१॥ अनत्रस्थानदोषोऽयमनिवार्यः प्रसध्यते । विषयान्तरसदारनिषेधक्षमापक्रमः ।।५६२॥ तत्वज्ञानावपाहिन्यः स्मृतयोऽध्यनवस्थिताः । प्राप्नुवन्ति तदन्यार्थस्मृतिसञ्चारवारिकाः ॥५६३॥ जानन प्रवर्तक वाक्यं स्मरस्तावमययम् । कथं तदर्थविद् विनस्तउमार्नमृतिमान् कथम् ?॥५६५ ॥ येन तद्विषयं कुर्वनामुष्ठानमनाकुलम् । प्रत्यक्षायैर्विमुच्येत प्रेत्य चेह च याक्षिकः ॥ ५६५॥ स्यान्मतम्-सत्यम् अर्थाभिमुखस्यैव स्यार्थज्ञानाभिमुख्यम् अनवगतेऽर्थे तस्येद झान इसवयमायोगात, प्रतियोगिनि पितरि बात एक वस्यायं पुनः' इति प्रतिपतिदर्शनात । सम्बन्धमहणनिर्मुखतया ज्ञानगात्रस्य ने प्रमाणे तु 'अर्थस्य झानम्' इदि व्यवहारलोपप्रसङ्गात् । १५ तत्र यद्यपि त्यात्ताचरर्थ प्रकाशनात्तद्विषयमपि ज्ञानम् , तसादपि ससस्तद्विषय झानमित्यपरापरज्ञानोपकल्पनम् , तथापि नानवस्थानं यावच्छुममेव सदुपजननात् , उपजाते तु श्रमे लदभाषात । सत एवन स्मृतीमामप्यनवस्थानम् : तासामप्युपातमानपरम्परामात्रपवसायिस्वेन परतः प्रवृतेरभावात् । तदुक्तम् “घटादौ च गृहीतेऽर्थ यदि तावदानन्तरम् । अर्थापत्यावबुध्यन्ते विज्ञानानि पुनः पुनः ॥ यावच्छ्रमं ततः पधाचायन्स्येव स्मरिष्यति ॥"मी० श्लोक शून्य. १९०] इति । तसः प्रवर्तकवाक्यरूपाविषयान्तरे तदर्थलाक्षणे समारसम्भवे कथनानं कर्ष छान "तज्ञानस्मरणं यतस्तदनुमानासम्भवात् प्रेस्त्र चेहू च याज्ञिकस्य प्रत्यवायनि तिर्न भषेदिति; तदपि न समीचीनम् ; अमापरिज्ञानात्.-'कस्य श्रमः, को वा श्रमः १' इति । अर्थप्रकाशस्यैव ।। श्रमः, अन्यथानुपपतिवैकल्यमेव च श्रम इति चेत् ;न; प्रथमस्याप्यर्थज्ञामत्याग्रहणप्रसङ्गात । न हि वस्याप्यर्थप्रकाशनादन्यतो महणम् । न चान्यधानुपपत्तिविकलादपरापरझानक्त्तस्वापि" -- -- वैदयक्यम् । २ वाक्यज्ञानम् । ३ वाक्याता । तवावग्रस्त ज्ञानस्य स्मृतिमान का, 40, 4, स. । यदि तदर्थव नाति Aधनकाले अज्ञानत्मरणं स्यादिति भावः । ५ द्वितीयशामस्य । ६ द्वितीयझानेन । द्वितीयशामता ८ प्रथमयमस्य यो विषयः सविषयमानम् । ९ तूतीपशानादपि । तरकृतवादपि बास००, | " वितीयज्ञानस्य यो विषयः तद्वियमपि शमनम् । 11वसितरवेन मा०, ब०, १०, १२ वाक्याज्ञानम् । १३ साक्षार्थानमरणम् । १४ कल्पश्रममैवच श्रमः-.. ल-वयनमः २011५प्रथमश्रामस्थाषि।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy