SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Micram ग्यायविनिधयविवरखे m arkinnrrr-weatswim--.. ---- ------------- स्मरणम् 'परिक्षातो मया यः' इत्यत्र विषय[वत् विधविणोऽपि प्रतिमासनात, तवस्तवन्यथानुपपत्या अर्थज्ञानस्य परिक्षासमवगम्यत इति चेत् ; न; भ्रान्तस्य 'वस्यासत्यपि पनि सम्माम् , कपिशापूर्वअपि 'स' इति स्मरणविभ्रमस्थरेपलम्भात् 1. अभ्रान्तमेष स्मरणमिति चेत् ; कुछ एतम् ? सस्थेव तत्परिज्ञाने भावादिति चेत ; सत्येति कुतः १ स्मरण५ स्थानान्तत्वादिति चेत् ; ; परश्यराश्यात्-सिद्धेन तरसत्त्वेन तदनान्तस्वसिद्धिः, सवश्च तत्सस्वसिद्धिः' इति । अन्यत एव तत्सत्वसिद्धिरिति चेत् ; न; स्मरणवैचांपत्तेः । अपि च, अन्यदपि तद्विषयं यदि न भवेत् कि तस्य परिहीयेत ! स्वविषयप्रकाशन मिति चेत् । न सोसरवाच । स्मरणमेव सहिष्यं परिहीयते सत्येव तस्मिन् तदुपपत्तरिति घेत् ; न: "भ्रान्धस्य तस्य' इत्यादेः पुनरनुसन्धात् अनवस्थावाहिमश्चक्रकस्यापतेः । अभ्रान्तस्वं १० स्मरणस्य निर्वाधस्वादवगम्यते न द्वितीयज्ञानावात् ततोऽयमदोष इति चेन् ; न तनिधित्व स्य स्वत्तो दुरवबोधत्वात स्वसंवेदनवादप्रत्युञ्जीवनापत्तेः । अन्यतरसदयपोथै इति चेत् ; न; ततोऽपि भ्रान्तात्तदद्योगात् । अभ्रान्तमेव तदिति चेत् ; कुत पतत् ? सत्येव निर्माधत्वे भाषादिति चेत् । सत्येवेति कुतः ? तस्याभ्रान्तत्वादिति चेत; न ; पूर्ववत्परस्पराश्रयदोषात् । न तदोषः, तनिधित्वस्मन्यत एघातामानिति चेत् ; ; प्राध्यस्पान्यस्य वैयापोः । १५ अपि च, अन्यदपि द्वितीयं यदि प्रान्तम् : कुत्तस्ततोऽपि "तवममः अतिप्रसङ्गात् । अभ्रान्तमेव तदपीति पेस ; म; "कुत एतत् इत्यादेराइस्मा परिनिष्टाशून्यस्य "परिभ्रमणस्योपनिपातात । तदननार्थवानस्यापि निर्याधत्वं टुरचयोधमिति प्रतिपादितं प्रतिपत्तव्य समानत्वान्न्यायस्य । तत इदमसम्मन्येव "लक्षणं 'बाधवर्जितं प्रमाणम्' इति । स्पसंवेदनवादिना तु नार्य दोषा, कस्यचित्क्वचिभ्यासपाटवातिशयाविष्ठानस्य देशकालमरागतरापेश्यापि निर्वाष२० तस्य स्वत "एवाध्यवसायात, अन्यथा सकलप्रवृत्त्यादिव्यवहारविल्लेवापत्तरिति निरूपितम् , निरूपयिष्यते च यथास्थानम् 1 ततो न स्मरणस्थापि परिहाणिः यतस्तद्वलेनार्थज्ञानस्य स्वज्ञानायान्यप्रतीक्षामुपश्येत : अपि च-- प्रतीक्ष्यमाणमप्यन्यत्तायता लभ्यते कथम् । *हि विप्रेच्छया लब्धिर्भूतपूरस्य दृश्यते ॥५५७॥ अर्थप्रकाशसस्वच्चेदन्यथानुपपत्तिकात् । तस्यापि निर्मुलस्या तज्ज्ञानोन्मुखता कथम् ? ॥५५८|| तत्स्वरूपे हि निर्माते तस्येदं बुद्धिरुद्भवेन् । ज्ञाय एव पितर्येष पुत्रस्तस्येति निर्णयात् ॥५५९|| स्मरणस्य । २ तवरिशमन : ३ प्रथमशानस्थ परिश्चनसस्वसिद्धिः। द्वितीयशनम् । ५ प्रयममानविषयम् । प्रथमझामस्य । बोधगामिति भा०,२०,०स०। ८ असन्तेरेष स-मा०प०, प., ९ पूर्वमानस्य निर्वधावे। १० पूर्वज्ञानस्य निर्वाचत्वायगमः। 1यक्षक१२ एराज विशेषणत्रयमुपादानेन सूत्रसारेण कारणकोषबाधारहितमगृहातग्राहि शान प्रमाविति प्रमाणलक्षणं सूचितम् ।"-सारनी॥१५: ५ एप व्यवसा-श्रा०प०,१०, स ताई वि-10 मा, १०, स.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy