SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १८८ ग्यायविनिश्चयषिधरणे .305 सत्रः कीदृशम् तदाकारस्याः संविभिनी: स्यारे लीलादेख्यतिरिक्तस्येति चेत् । फाचित क्षतिः अस्माकमपि तदनियः । व्यतिरिक्तस्येति चेत्न नीलबदहमिनि तदाकारत स्यापि दर्शनात् । अहम्बुद्धावामन, एय दर्शन ग नीलबेदमस्येति चेतना नीलप्रमाणस्वभावस्यैष न दर्शना,.. अन्यथा नीलस्य कर्गल्येन प्रतिभासविरोधात 1 तहणस्वभावलमप्यात्मन ५. एवेति चेत् । अनर्थकमेव तर्हि ज्ञान तरप्रोजनस्य विषयपरिच्छेदत्यात्मन एव भावान् । ज्ञानस्य तत्र करणत्वाचानकत्यमिति पेन्न : कार्यस्यैव करणापेक्षणात नामा कार्यम् । तस्य नित्यवरन् । अनित्य एष विषयपरिच्छेदपर्यायस्तस्येति चेत् ; न., नापि पक्षुरादरेच प्रतीतस्य: करणखोपा सो दुनिवासिनी बुद्धि इतिबुद्धरेवाभावात त्पर्याय एव बुद्धिरिति चेत् । न तर्हि तस्य.परोक्षत्वार अहम्युद्धौ प्रत्यवभासनात् । तत्रापि १० न शक्तिरूपेण प्रतिभासदमिति चेत अस्तु तस्यैर्व परोक्षत तत्पर्यायस्य तु कथाम । तस्यापि तदुञ्यतिरेकादिति चेत् । न राहि मीलारेरपि प्रत्यावं सक्तिरूपातस्याप्यन्यतिरेकात् । प्रत्यक्ष मेव तस्य तद्वमिति चेत्, म तस्यातीन्द्रियत्योपररमात् । अन्यथा त प्रत्यत्तयो ज्ञाताहाहा. दहनशक्तता" [ मी. चलो अर्था ०.३.] इत्यादेपकल्यात । तथा चेमपि दुर्भाषित मेवे-"प्रत्यक्षोऽर्थः" [ ] इति । ततो यथा परोसत्वेऽपि “तपस्य प्रत्यक्षमेव १५ नीलादिकं तथैवानुभवात् तथा तत्पर्यायोऽपि तत्रापि तथाऽनुमवस्याविशेषात् । "कुतश्चेद पिण, तमापि सथाऽनुभवम्याविशेषात् । "कुती निश्चितम् 'सकलं ज्ञानं स्वप्रकाश यातं चार्थसंवित्तौ नात्मानं ज्ञातुमर्हति तेन प्रकाशकत्वेऽपि बोधायान्यत्प्रतीत्यते ॥ sis: "ईदृशं या प्रकाश तस्यार्यानुभवात्मकम् । सति प्रकाशकत्वे च ध्यस्था इश्यते यथाः ।। 31:' रूपादौ चक्षुरादीनां तथात्रापि भविष्यति ।। ram प्रकाशकत्वं वाटेऽर्थे शक्त्यभावानात्मनि मीठ श्लो शून्य०१८४-८५] इत्यादेविचारादिति चेत् । उच्यते-याय विचार "सकलानान्ता पोतिनमात्मानमपि स्वप्रकाशविकलावैति; कथं सकलमपि ज्ञान स्वप्रकाशविकले विचारतानस्य स्वकाशप्रसिद्ध ! अथ नाचैतिः कथं सफलज्ञानाना स्वप्रकाशकल्यमवगतमा विचारका वप्रकाशवकल्स मवगतम् , विचारशानस्य तदनवममान ? Saman तस्यापि विचारज्ञानान्तरातदक्गम इति चेत् तदन्तरस्याप्यपरतदन्तरात सध्यममेऽन. --- - -.-.-.mar - --- महम्धुमो। २ मीलणस्वभावमपि । ३ बारमनः1 ४ "समादप्रत्यक्षा बुद्धिः वायरमार १५५ । ५ बालपर्याय एव । ६ शक्तिरूपस्तौद । लोलादेः तिरूपम् । ९ आकारयान बायोऽर्थः, पहि बहि समस: प्रत्याशमुपलभ्यते ।"-शायरभागा श तिकणय भयोऽपि । १२कृत. श्चिदमिसा मामाममृति मला प्रकाशन तस्यानिभवात्मकमाम चारमानुभवोऽस्त्यस्यात्मनी में प्रकाशकाना-पीकोका १५.विचारस्यात्मानपि । १.६ खात्मास्वप्रकाशविकलभानुभवतो विचारस्य प्रकारावयासमिति भारतदनम्तरस्यायाम कस।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy