________________
प्रथमा प्रत्यक्षप्रस्ताया नीलम्हालाय तवेदनस्याननुभवान, तस्य व प्रतिभासनाद्विवादानुपपत्तेः, अभ्याsधप्रतिभासेऽपि विशदान न बहिन्तिः प्रतिभास इत्यन्धकल्पं जगद्धयेत् । तदाह--
परोक्षज्ञानविषयपरिच्छेदः परोक्षवत् । इति ।
परोक्षं स्वप्रकाशत्रिकलम् । ननु परोक्षमस्पष्टमिति प्रसिद्ध वस्कथं 'स्वप्रकाशविकलं तदुच्यते इति चेत् ? न ; व्युत्पत्तिभेदेनार्थद्वयप्रतिपादनात् । अचमिति हीन्द्रियम्, तच्च ५ वैशयहेतु, पावरणधिमाविशेषाधिष्णानं जीवप्रदेश पयोध्यते तस्वैन मुख्यत इन्द्रियवान, तस्पतिगत प्रत्यक्षमिति स्पष्टपतिपतिः, तस्मास्पराकृत्तमवैशवकारावरणाधिष्ठानजीवप्रदेशोपनीत परोक्षमित्यत्रास्पष्टप्रतिपत्तिः । यदा अक्षणम् अर्थवत्स्वरूपस्यापि प्राहकत्वेन व्यापमम् अक्षा, तस्मात्परावृत्तं परोक्षमिति, तदा स्वप्रकाशवैकल्यातिपत्तिः । अत्र च स्वसंवेदनाभावस्य प्रमादयमेकार्थो गृथते नास्पष्टत्वं विपर्ययात् । ततः परोक्ष स्वप्रकाशयिकलं शान ये ते परोक्ष- १० झाना चालिकाः, तेषां विषयपरिच्छेदो परितः छेदो व्यावृत्तिर्यस्य सः परिच्छेदः, विषयश्वासौ परिच्छेनच विषयपरिच्छेदो पाह्यविशेष इत्यर्थः । परोक्षं विषवि तेन समान वर्तते इति परोक्षवत् , सोऽपि परोक्ष एव भवति विवादाविशेषादिसि भावः ।
लोकप्रसिद्धमप्येतल्झानानामात्मवेदनम् | यान्त्रिकस्य विवादाचेन्न भवत्येव तत्वसः ॥५५०॥ अर्थवेदनमप्येव न भवस्येव तादृशम् । सत्रापि विश्रदम्से यत्प्रबुद्धा बुद्धशासने १५५१॥ अविज्ञाने व बाहास्य तविशेषः कथं पुनः । यज्ञ कुति येनाय याहिका स्वर्गमाप्नुयात् ।।५५२॥ अज्ञातस्यैष यज्ञस्य करणं यदि कल्पयो । व्यर्थिका धर्मजिज्ञासा किन स्याद्वेदयादिनाम् १ ॥५५३॥ अपरिक्षालसेपास्ति नापि तत्करणं कचित् । सर्वेषां यक्षकारित्वमन्यथा स्यादनाकुलम् ।।५५४॥ अर्थग्रहः प्रसिद्धोऽयमधलाबालकेष्यपि । विकादं विदधीतास्मिन्ननुन्मतो जनः कथम् ? ५५५॥ इस्वपि स्वगृहे तुल्यमुत्तरं निश्चयागतम् ।
तस्मात्स्ववेदन सर्वज्ञानानामनुपद्रवम् ॥५५६॥ स्था चदुक्तम्--
“यदा तु ग्रायसाकार नीलादि प्रतिपद्यते । न तदा ग्राहकाकारसंवित्तिदृश्यते कचित् ॥” [मी० श्लोकशून्य०७४] इति । १०
व पर्याय
आ०,०, स.-
वजा-प-1३ अपि ने मा०,40, प., स..