SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ---- ------ न्यायविनियत्रिवरणे [ १२११० परमपर्यायापेक्षमेवेति चेत्; न; न च प्रदीपादीनां सादयस्थ्यम् अपि तु परापरतैलोपादानजन्यमाना परापरैव प्रदीपज्याला " [ प्र० वार्तिकाल० ] इति तत्रैव व्याख्यानस्य समर्थनात् । चरमपर्यापेक्षायां परापरेद्यनुपपत्तेश्वरमविरोधात् । तवो दुरुत्तर एवायं शाखविरोधः परस्येत्यलं न्धेन । विवादस्तु विद्यत एव तत्कथं सति तस्मिन् दर्शनादेव दीपादौ ५ क्षणभङ्गसिद्धिः अतिप्रसङ्गात् ? छन् विवादे भवत्येवेति चेत्; कुतस्तव्यवच्छेदः ? यदी - स्यादे विचारादिति चेत्; न; कक्षणिकत्वेऽपि प्रदीपादश्वरापरेतैलादिना वारस्यासशयस्योपकल्पनात् । न च तस्य तस्मादेकान्तेन भेो यतः सम्बन्धाभावात्र तस्येति व्यपदिश्येत, तेर्न वा दम्दरस्य करणेऽनवस्थानं भवेत् अपि तु अभेद एव । सोऽपि नैकान्तिकः, येन प्रतीपादिवत्तदतिशयस्यापि तदात्मनः प्रथमतैलादिसम्पातादेवोत्पतेरपरा परतत्सम्पातस्य वैयम्, १० तदतिशयवद्वा प्रदीपादेरपि तदात्मत्वंनापरापरस्वभावत्वादैकान्तिकमनित्यत्वमापयेत मेवाभेदयोरनेकान्तेनाभ्यनुज्ञानात् । न चैतद्वचनमात्रम् प्रत्यक्षेणैव भेदेतरात्मना प्रसिद्धत्वात् । न च सस्यं तदात्मत्वमसिद्धम् ; अनुभवसिद्धत्वात् । यदीत्यादिविचारस्याप्यन्यथानुपपतेः । निमित ५ 'आत्मनानेकरूपेण "इत्यादी । तन विचाराद्विवादव्यवच्छेदः तस्य तदनुकूलत्वात् । ततो न कचिदपि प्रत्यक्षाद्भिर्वियादात् क्षणभङ्गसिद्धिः यतो निर्देस्यः पर्याय एव बहिरर्थोऽ१५ वतिष्ठेत, सद्रव्यस्यैव तस्यावस्थानान् तयैव प्रत्यक्षस्य निर्विवादत्वोपपर्णनात् । वरमणेऽपि किमेवं नाव इति ? क एवमाह 'नावतिष्ठते' इति १ तहिं कुतस्तदुत्तरक्षणे नोपलभ्यत इति चेत् ? अनुपलभ्यत्वेन परिणामादेवं । अविद्यमानत्वादेवानुपलभ्यत्वं किन्नेति चेत् ? न वरक्षणस्यावस्तुत्वप्रसङ्गात् अकार्यकारित्वात् । स्वविषयज्ञानकरणान्नैवमिति चेत्; न; सजातीयकरण एव विजातीयकरणं" नान्यथेति निवेदयिष्यमाणत्वात् । तत्र प्रत्यक्षं पराभिमतमहिषि२० यानुरूपं तस्यानेकान्तानुरूपस्यैवोपलम्भात् । नापि प्रमाणान्तरमः तस्याप्यनेकान्तनियतत्वेन नियमाणत्वात् । तथा चानेकान्तस्यैकान्तनिषेधात्मकत्वेन प्रमाणैः तद्विधेरेव निषेधत्वपपतेरुपपन्नमेतत् २५ १८६ प्रतिज्ञातोऽन्धाभावः प्रमाणैः प्रतिषिध्यते ॥ १० ॥ इति । तदेवं "व्याख्यातमिन्द्रियप्रत्यक्षं व्यवसायात्मकम् । तत एव च निदर्शनात् अनिन्द्रियप्रत्यक्षमपि स्वसंवेदनापरक व्यवसायात्मकमवगन्तव्यम् । तथा हि-व्यवसायात्मकं स्वसंवेदनं प्रत्यक्षत्वात् इन्द्रियप्रत्यक्षम् । न चेदमाश्रयासिद्धं साधनम्: सर्वज्ञानानां स्वरूपवेदनस्यान्यनिरपेक्ष प्रतिभासत्वेनानात्वात् । तत्प्रतिभासत्व एव विवाद इति चेत्; न; १ निबन्धेन आ०, ब०, प०, स० : दिव्या-आ०, ब०, ४०, स० । 'यदि प्रथमपातमात्रात्पच इस्यादिविषारात् । -स्तै लादोमानत्रैषा-य:- रतैलादिनमत्रैवा-आ०, प०, स० अतिशयस्य ५ क्षेत्राः । १ प्रतिवान • अतिशान्तरस्य प्रदीपात्मनः । ९ अतिशयात्मकत्वेन । १० प्रत्यचय ११ न्यायवि० [ो । १९ " उ-सीन नाशो दोपस्तमः षुद्रलभावतोऽति" सा० टि०१३ -धकरणामान्यआ०, ब०, प०, स० | १४ तनिषेधप-२० ५० ५० ४० १५ व्याख्यानमि भा०, ब०, १०, स० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy