________________
*-.***..*
i
न्यायविनिश्वयविवरणो
[ tito
यदि च रूपकमेकं द्रव्यं न भयेत् कथं भ्रान्तरस्वभावसेकं प्रतिसन्धानम् ! तदपि मा भूदिति चेत्; न; तस्यैकान्ततो विभ्रमे दर्शनादिविषयत्ववत् द्रव्यस्याप्यसिद्धेः । अविhorasस्यापि परमार्थत एव सिद्धेर्निवेदितत्वात् ।
२५
९८४
safe व, यदि न सम्भवत्येव भ्रान्येतरस्वभावमेकं संवेदनम् न तर्हि ह मामे ५ मा ' इत्यपि ज्ञानं सम्भवेत् । तद्धि प्रामादावव्यभिचारित्वेनाभ्रान्त न इहभावे व्यभिचारात् । इभावाभावे कथं तज्ज्ञानमिति चेत् १ न श्रन्तराल दर्शनमात्रेण सद्भावात् । तथा च परस्य वचनम्"दूराद् ग्रामारामयोरन्तरालमपश्यताम् 'इह ग्रामे वृताः' इति ज्ञानं दृष्टम् " [ प्रश० व्यो: पृ० १०७ ] इति । ना भूतदपि ज्ञानमिति चेत्; कथं तर्हि 'दृष्टम्' इत्युक्तम् । कथं वा समवाणे वच्छेदार्थं सम्बन्धपदम् ? तदपि तदर्थं नेति चेनू नष्ट आन्तेह१० ज्ञानस्य व्यवच्छेदार्थ सम्वन्धपद" [शव्य०० १०७ ] इत्यस्य विरोधात् । 'Bara fr:' इत्यपि ज्ञानमेतेन व्याख्यातम् ; सस्यापि शकुनावव्यभिचारित्वभ्रान्त्ये भावे भ्रान्तत्वात् । आकाशस्याद्रियत्वेन तत्र इहेति प्रत्यक्षप्रत्ययायोगात् । तथा च परस्य वचनम्"" "अतीन्द्रियेऽप्याकाशे यत् 'इह' इत्यपरोक्षज्ञानं सत्केवलं श्रान्तम्" [शव्यो० १० १०७] इति । मा भूत्तदपि ज्ञानमिति चेत्; तर्हि कथम् "इहाकाशे शकुनि१५ रिति ज्ञानं दृष्टम् ' ' [श व्यो० १०७ ] इत्युक्तम् ? कथं वा "सवच्छेदार्थम् आचार्याघारग्रहणम्” [प्रश॰व्यो“पृ० १९७ ] इत्यभिहितम् ? तत्र भ्रान्तेतराकारज्ञान परित्यागः परस्य श्रेयान् । तदपरित्यागे च यथा तदाकारयोः परस्परप्रत्यनीकत्वेऽपि कपि विवेकस्तथा वर्णस्पर्श इति विवेक एवावयवी नापर इति नासौ हिरर्थो नापि शाक्यवमात्रम्, न द्रव्यान्तभिनं पर्यायेभ्यः तस्य सर्वस्यापि earn a fadare स्य तद्वरुद्ध२० भासितत्वात् ।
तु तर्हि निष्य: पर्याय एव मंदिरर्थः तस्य दीपादिनिदर्शनेन अन्यत्राप्यवगमात् । दीपा च निर्विवाद प्रत्यक्षेणैवाधिगमात् । निर्विषादों हि दीपादौ क्षणी पर्यायः, प्रत्यक्ष्मदेव बलाबलानामपि तत्र सम्प्रतिपरोः । धर्मकीर्तिनापि दुवदर्शनार्थमेव
" तथा लिङ्गमा बालमसंसृष्टोत्तरोदयम् ।
पश्यन्परिच्छिनत्ये दीपादि नाशिनं जनः ।। " [प्र०वा०२३१०५] इत्यस्याभिधानादिति चेत्; न; तत्रापि विवादाविशेषात् । कथमन्यथा "न चैकदैकतैलजनित एक एवासी दीपज्यालाप्रतानः " [प्रवार्तिकाल इति प्रज्ञाकरेण तस्योपदर्शनम् ? अविधमानस्य तदयोगात । स्वयमुद्राक्तिस्योपदर्शनमिति चेत्; न; षद्भाषनस्य प्रयोजनाभावात ।
१ प्रतिसन्धानस्य । १ संभवतीत्येव का० २००० ३ अन्सहालदर्श - प्रा०, ८०, प०, स० " आन्ते.........प्रश००५ "अतीन्द्रियेऽध्यांकाते इति ज्ञानं च भ्रान्तंम्"-प्र०यो । तदा भा ५०, प०, स० । ७ वर्णस्पर्शाद्यभेदः । नैयायिकाभितः भवात् पृथग्भूतः । ९ सैद्धाभिमतः १० प्र मा० ६०, प०, स० द० ब०, प०, स०