________________
११.}
प्रथमः प्रत्यक्षप्रस्तावः
१८३
मार्गद
वस्य च विशिष्द्रव्यज्ञानान्यथानुपपत्त्यैवाधिगमात । 'द्रव्येणासम्बद्ध दर्शनादि कथं तद्विशेरणमपि इत्यपि वार्शम् : 'संयुक्त' समवेतं का विशेषणम्' इति नियमानभ्युपगमादिति चेत् । 4 गुणादीनां सम्मन्धामात्र विशेषणभावस्य स्वयमेव निराकरणात् । "नैतदेवम् । गुणकर्मसामान्याना समवेतानामेव विशेषमतोफ्लैब्धे।" [प्रशच्यो०१० ५० ] इति वचनात् ।
स्यान्मतम्-प्रदिसन्धानसमये दर्शनादरपक्रमादपक्रान्त एव तद्विषयभावः, केवलं तदु. ५ पजनितसंस्काराभिव्यक्तिवादविद्यमानस्यैव तस्य प्रतिमासनम् , सत्र च भ्रान्तमेष प्रतिसन्धानम् , शुद्ध एव द्रव्ये सदविभ्रमोपगमारिति । सदगुच्यते-तेंद्राबाद् द्रव्यमविविक्त चेत् ;
निविटा नमोतिन तिमन्नानाससिद्धिः, तद्भाषस्य ५ द्रव्यादवियेक सस्यापित तैवविद्यमानतेवेति कथं व प्रतिसन्धानस्य प्रान्तत्वम् ? अपरित्यक्तसदसरस्वभावयो: परस्परमविकरदयमप्रसङ्ग इति चेत् ; न; रूपस्पर्शयोरप्यनुन्मुक्ततदात्मनोरेवान्योन्यमविधिएकत्या- १० पनियतेन्द्रियपाहत्वान्नेति चेत्, न; प्राच्ययोरपि भेदप्रतिभासविषयत्वेन तदभावानुपङ्गात् । यथैक हि नयनस्पर्शनाभ्यां रूपरपर्शयोहणमेवं तद्भावद्रध्ययोरपि भ्रान्तेतरप्रतिभासाभ्यामिति न विशेष पश्यामः । तदुभयप्रतिभासात्मकमेकमेव सहिज्ञान तद्विषयत्वादविरुद्ध एक तयोरयिवेक इति घेत् ; न; नयनस्पर्शनोपजनितप्रतिभासभेदेऽपि तदात्मकस्य शानस्यैकत्वात् , तद्विषयत्वेन रूपस्पर्शाविधकस्यायविरोधोपपत्तेः । अस्तु को दोष इति चेत् ? म तस्यैव द्रव्यवस्थापनात् । १५ विविक्तमेव तद्विषयभावाद्रव्यमिति चेत् : तस्य यदि तथा प्रतिभासने न तर्हि सद्भावप्रविभासनम् , न हि पीतविधिक्तशावभासने पीतावभासनमुपलब्धम् । तथा चोल्सन एव 'यमहम्' इत्याविरूपः प्रतिभासव्यवहारः स्यात् । नास्ति तथा तस्य प्रतिभासनमिति चेत् ; न अभेदात् द्रव्यरूपेणाप्यपतिभासनप्रसङ्गात् । सम्मूछितसत्प्रतिभासेतरस्यभाषद्वयं तदेकमेव द्रव्यमिति घेत; म; सम्मूतिरूपस्पर्शस्वभावतयस्यापि" द्रव्यस्यैकस्याभ्युपगमप्रसङ्गात् । तथा च तदेवाधयवि. द्रव्यं तस्यैव प्रतिसन्धाने प्रतिभासमान, *'अस्माक्षम्' इति तल्लीनस्य स्पर्शस्य पश्यामि' इति रूपस्य 'यं तम्' इति च सदवियेकस्वभावस्यावर्यायनस्तत्राध्यवसायातू नापरं विपर्ययात् । वक्ष्यति चैतस
"स्पर्शोऽयं चाक्षुषत्वास न रूपं स्पर्शनमहात् ।
रूपादीनि निरस्यान्यन चाप्युपलभेमहि ।” न्यायविश्लो०२८५] इति । " सतो निराकृतमेतम् - "रूपस्पर्शयोश्च प्रतिनियतेन्द्रियग्राह्यत्वादेशत्प्रतिसन्धान न सम्भवति" [प्रश० व्यो०४० ४४ ] इति ; त्रैव तत्सम्भवस्य प्रतिपादनान् ।
दर्शमादिः पटविशेषणम् "घटदर्शनम्' इत्यादिविशिष्टज्ञानान्यथानुपपतेः। "संयुक्त समसश विशेषणमिति नियमानभ्युपगमाव"-प्रशम्योपु०५५ । ३-लब्धिरिति आ०,०,१०,801 ४ दर्शनविषयस्य । ५ विद्यमान एकदर्शनविषयभावारतद्धावस्थापि। ८ भ्यान ९पयोरपि चैतन-मा०,००,सन
मानविषमभावयोरपि । व्यव तद्विषयमावरिक्तित्वेन । १२ सदभाष मा.व.,प.स.। १३ विविक्तरलेन । ११ व्यस्य । १५-खिरूपयस्यापि भा.,40,101 १६ असंस्पार्मम् अरपार्शमू सामसंस्पर्श