________________
१८२
..E
".
A
PRINTEREpras
ns..
न्यायविनिधयविवरणे
[ १० न सिद्ध्यति।"न्यायवि० श्लो० १२] इति । प्रतिपन्नस्यैव' 'ततस्तनिवेदनमित्याययुक्तम् । यसस्तत्प्रतिपतिः सत एघ तद्रूपत्वस्यापि प्रतिपसे, तस्य तदनन्तरत्वात् , अन्यथा सदयोग्गत् अदिनाभावनिवेदनानर्थकत्वस्य तदवस्यत्वात, सण्डशः प्रतिपश्च निवास्तिवात् । तन्न तस्य द्रव्यविषयमविनाभाविव सप्रयोजन यतस्तत्कथनमिति स्थितम् ।
भक्तु रणविषयमेष 'तस्याविनाभावित्वमिति चेत; तत्रापि स एष दोषः-'किं सस्य इत्यादिः । अपि च, यदि सस्य "तदविनामावित्वेन "तस्वभासित्वम् । कथं द्रव्ये प्रामाण्यम् १ "अन्यविषयस्यान्यने तदयोगात् अतिप्रसङ्गात् । प्रामाण्यमपि तस्य तद्गृह्ण एवेति वेत् ; म; "प्रतिसन्धानमर्थसिद्धौ प्रमाणम्” [ प्रशध्यो पृ० ४५ ] "इत्यस्य विरोधात् ।
न च 'द्वाभ्याम् इत्यादिना तस्य तदहणाविनाभावगुपक्रम्य 'प्रतिसन्धानम्' इत्यादिमा १० द्रव्ये तत्प्रामाण्योपसंहार कथं पूर्वापरवेदी विदध्यात्, "उपक्रमोपसंहारयोर्विसंवादादिति चेत् !
सस्थम् अयमपरः परस्य दोषः । नास्ति दोषः, द्रव्ये वत्प्रामाण्यस्य सहप्रामाण्यागेपनीतस्थामुख्यस्य 'प्रतिपावनादिति चेत् ; न ; द्रव्येन्द्रिय सन्निकर्षोपनीतजन्मनस्तस्य॑ दा मुख्यस्यैव प्रामाण्यस्योपपत्तेः । न प तत्सभिकर्षजस्वं तस्यासिद्धम् ; "इन्द्रियमर्थेषु सविकल्पकशानो
पची सङ्केतस्मरणागेल" [ प्रश, लो. गादिन्न म्यामेव तत्समर्थनात् । १५ भवतु तर्हि मुख्यत एव प्रतिसन्धानस्य व्यविषयस्वम् , तस्यार्थकार्यस्य सतो निर्विषयत्वस्या. प्ययोदशदिति चेत् ;न; विचन्द्रादिवेदनस्वार्थकार्यस्यापि निर्विषयत्वदर्शनात् । "प्रतिभासदत्वेन न निर्विषयस्यमिति चेत् ; नन्या प्रतिभासवानों नामावयषी, तस्य व भानुपलब्धपूर्वस्य प्रतिभासनम् , अध्यक्षा दर्शनपर्शनविषयतया दहणायोगान् । न चैवम् , 'यमहम्' इत्यादिन्य
सद्विषयतयैव सस्य कथनान् । उपलब्धपूर्वस्यैव भवतु प्रतिभासनमिति चेत् ; ; उपलब्धेर्दर्शन २० नादिरूपाया अप्रतिभासे तद्विषयतया तस्य प्रतिभासासम्भवात् । भवतु दर्शनादेरपि प्रतिभास
इति चेत् । फस्सनेन्द्रिय सन्निकर्षः । संयोग इति चेत्, न; तस्य गुणवेन "गुणे वृत्यभावात, गुणश्च दर्शनाविरात्मनः । तत एव न तस्य श्रोत्रे शब्दवचक्षुरादौ समवाया; अन्यगुणस्याम्यत्र "अदयोगात् । नापि संयुक्तसमकायादिः; चक्षुरादिसंयुक्तेऽवयविनि "तस्य समवायाभावादिति
करमतत्सनिकृष्टस्य तस्य प्रतिसन्धाने प्रतिभासन सत्प्रत्यक्षत्वसमर्थनविरोधात् ? अस्त्येव २५ सम्बद्धविशेषणभाषः तत्रापि सनिकर्षः पक्षुरादिसम्बुद्रध्यापेक्षया दर्शनादेविशेषण याम् तद्भा
प्रतिसन्धामस्य । र भविनरभावच्यनेन । । सपरिच्छिसिरूपत्वनिदेदनम् । प्रतिसन्धानप्रतिपत्तिः । ५ तापरिरिकतिरूपत्वस्य । न तस्य भा०, ५०,०, । त्वं न प्र-१०, २०, ५० रू.. ८ द्रव्यपहाणविषयम् । १ प्रतिसन्धान प्रतिसम्मनस्य। 11 म्यवहाविनाभाविलेन । १२ द्रष्यप्पावभासित्वम् । शल्यविश्वस्य । १७व्ये १५ "प्रतिसन्धान व्यसिसी प्रमाणम्"-प्रक्ष. दो-11-हारविसं मूषप्रज। 14 प्रतिसाधनात् मा०, १०, १०,स.1 १९ प्रतिसन्धानस्य । २. दम्य । २१ प्रतिभासमर्थकार्यलेम निर्वि-मा०,०, ए.स. 1 २२-नानुपल-मा०,०, प., स.। २३ दामादौ । २. समवायायोगा। २५ दर्धनादेः। २६ प्रतिसन्धाने प्रत्यक्षक्समर्थनस्य विरोधात् । २५ विप्रेषणभावस्व ।