SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १०] प्रथम प्रत्यक्ष प्रस्तावः - इति श्रवणात् तेषामपि संशय:- 'कापुनरसौ सम्यग्ज्ञांनवचनस्याः विषयः ?' इति । तत्र नापकिरतुः यदेवं सुप्रसिद्धमात्मार्थवेदनं तदेवेति तद्वचनविषयसंशयुदासार्थमिदमभिहितम् आत्मार्थवेदनं प्रत्यक्षलक्षणम् इति । पर्व परोक्षलक्षणेऽपि वयम् । तु सोऽपि निर्णयस्यानुत्कृत्वादपरो व्यामोहस्तेषां व्यापारोपदर्शनादेव व्यामोह - प्रध्वंसे निर्विवादश्वसम्भवात् तस्प्रयोजनपरमिद्मपि वचनमनमेव देवस्य - येष 1. पश्यपि। कचित्किञ्चित्सामान्यं वा खलक्षणम् । म आत्तिन्ते तु श्यार्थस्टको भान्साधनम् ॥” [सिद्धिषि०४० १२ १] इषि । चै नैयायिकानां तदेकान्ते प्रत्यक्षस्या निर्णयत्वमनुत्कृष्टनिर्णयत्वं वा युक्तम् अवयव्यादिमात्रेऽपि पितरशंसात अनेकान्तविद्वेषित्वेन तत्र निर्णयानिर्णयेयोः निर्जयोत्कर्पानुत्कर्षयोरध्यसम्भवात् । ततः स्थितम् नै तदेकान्ते प्रत्यक्षव्यापारो विवादागिति । ततो यदुकं व्योम - १० शिवेन" प्रत्यक्षेण रूपादिव्यतिरिक्तस्य द्रव्यस्यावधारणात्तद्विपर्ययव्युदासः” [प्र०च्यो० १०. ४४] इति; तत्प्रतिज्यूढम् ; एकान्ततस्तस्यतिरिक्तस्य तेनावधारणात, अन्यथा fierदानश्वरप्रसङ्गाम् । अवधारिते तदयोगावित्युक्तत्वात् । १५ यदप्यपरमुक्तं तेनैव--"हीन्द्रियग्राह्यं तु द्रव्यम् कथमेतत् ? प्रतिसन्धानात् । तथा हि- 'महद्राक्षं चक्षुषा तमेतहिं स्पृशामि यं वास्प्राक्षं वं पश्यामि' इति । द्वाभ्यामिन्द्रियाभ्यामेकार्थग्रहणं विना प्रतिसन्धानं न्याय्यम्” [० व्य०० ४४ ] इति ; तत्रापि प्रतिधनस्य किंविषयमविनाभावित्वम् किं द्रव्यविषयम्, किंवा सद्दणविषयम् ? द्रव्यविषयमिति चेत्; अत्रापि किं तस्यै तदविनाभावकथने प्रयोजनम् ? निश्चिताविनाभावस्ततः तत्परिज्ञानमेषेति चेत् तदपि द्रव्यस्येति कुतः ? 'तदविनाभावादिति चेत् तर्हि "वतोऽप्यम्यदेव "तत्परिज्ञानम् । तस्यापि विनाभावात्तत्सम्बन्धित्ये" "ततोऽपि "तत्परिज्ञान- २० परमेवेति न वयमवधारयामः क पुनरिदमनवस्थापोपदूरं व्यपरिज्ञानं लभ्यत इति । तन्नाविनाभावात् "तत्तस्येति युक्तम् स्वयं " तत्परिच्छित्तिरूपत्यादिति चेत्; न; प्रतिसन्धानस्थाकि "तत एव तत्सम्बन्धित्वापत्तेः । इष्टमेवैतम् औलुक्यस्येति चेत्; यहि किमस्य "तदविनाभावकथनम् ? तत्परिच्छित्तिरूपत्व निवेदनार्थमिति चेत्; न; अप्रतिपन्नस्य निवेदनायोगात्, अविनाभवत्यैव तत्रासि धूमादिवत् । वक्ष्यते चैतत् -"अन्यथानुपपन्नत्वमसिद्धस्य २५ १ तेषां तु ० २०, प० । एते तु स० यवोत्कर्षा-आ०, ० ० ० ३ न भेदेका -आ०, ब०, प०, स० रूपादिव्यतिरिकस्य यथ । ५ प्रत्यक्षेण । प्रतिसन्धानस्य 1. दव्यविषया विनाभावकथने । ८ प्रतिसन्धानतः । व्यपरिज्ञानम् । १० प्रयाविनाभावात् ११ व्यपरिज्ञानादपि । १२ द्रव्यपरिज्ञानं व्याविनाभावीति परिज्ञानम् १३ अन्यपरिज्ञानस्यापि । १४ स्नेन ततोऽपि ० ०, प०, स०१५ अन्यपरिज्ञानादपि । १६ अन्य परिज्ञानं तदविनाभावीति तृतीयपरिज्ञानम् । १७ मध्यपरिज्ञानं द्रव्यस्येति । - वासस्थति आ०, ब०, प०, स० । १८ व्यपरित ११ परिच्छितिपत्वादेव । २० प्रतिसन्धानस्य २१ दष्याविनाभावित्वकथनम् ----
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy