________________
-
-
----
------
न्यायविनिश्यविवरण क्षम् व्यवसायात्मक ज्ञान प्रत्यताम् ME इसिल्लाक्षणस्यापित श्रवणादिति चेत् ।। म; एकान्ततस्तदारसंकल्वाभावात् , लयबसायात्मनोऽपि तस्या कवजिनदव्यवसायस्यापि सम्भ. वात् । एकान्तव्यवसायाधभाषाभ्युपगमेहि तव तेषां स्याहादिस्वस्याभावापतेः कथन्न स्वमतव्या
मसिन व नैयायिकानो तदेकारतभेदे प्रत्यक्षमनिर्णयस्वभावमिन्युफरनाम् , अवयवावय५ ठ्यादावपि तस्य तत्स्वभावत्तापत्तेः कचिदपि : उयवसायाभावप्रसङ्गात् । न चैतन्न्याध्यम् ,
व्यवसायात्मकम्" इति तल्लक्षणस्यासम्भवदोषानुपात । तदेकान्तभेद एवं तदव्यवसायं नायथ्यादी' इत्यप्यनुपपन्नम् ; व्यवसायेतरस्वभावतया उभयारमकस्य सत्प्रत्यक्षस्याभ्यनुज्ञाने * तेषामनेकान्तविपाभावप्रसङ्गात । तस्मात् व्यवसायकस्वभावमभ्यक्षमावाणानाम् अवकन्या.
दिवा सद्विषयेण उदेकान्तभेदेनापि व्यवसिदेनैव भवितव्यसिवि कुतस्तंत्र विवादप्रवृत्तिः । १९ :: स्यान्मृतम् यथा प्रत्यक्ष
नितेश्यलयवादौ सौगतस्य विवादस्तथा. यदि तदेकान्तभे देऽपि को दोष इति । सन्नः विवादस्यान त्यापतेः । वथा हि.
, विवायुस्य नियूसिहि निर्णयाडेवामान्यत:
1 1 :: नितेऽपि विवादश्चेत्कुतः स्यात्तनिव-नही ।।१४.६ . THE
अध्यक्षादनियावश्च सोऽनुमामोदितः कथम् in Rai tim. निवर्सेन गास्यापि निर्णयांदपर बलमHARM ... तदशकयत्यवच्छेदो विवादोऽनन्तता नजना .
मी : कथारम्भस्य मैफल्य व्यक्त क्ति प्रयादिनामः ६४.all id: REFERENCE
विवादस्तन नियुक्तो न्यायविदामयम् । Fri ... निधयश्च विद्यावश्चेत्यंन्योन्यपरिपीडा ।।१४ | Pin e
यत्ततम् येत्यादि निर्देशनमा तयुतम अवयव्यादौ निर्णोते स्थूलादितया सौग. तस्य विवादाभावात् । तत्परमार्थसत्त्वे विवाद इति च मतहि निणीते विवादः, तस्य सत्सरचे निर्णय भाषान् स्थूलादादेव तद्भावात् । यो न बाहिरथपरमार्थसव प्रत्यक्षर्षिय इति कथमिदमुक्तम्- 'अथवेदन प्रत्यक्षलक्षणम्' इति । इति चेत्ने, ज्यामोहविकलेप्रतिस्पेक्षया सद्वचनात् । नेपा प्रत्यक्षलव एव तत्सवनिश्चयात् । वाह व प्रति निरर्थकमेव तद्वयन र विवादाभावेन तनिवर्तनस्य तस्करस्याभावीन, प्रत्यक्षस्वरूपनिर्णयस्य च स्वत एवं भावाविति येन् ।
सत्यम्न ताप्रति तद्वयनस्य तस्वरूपनिर्णयनीरव नापि तद्विषयविधादनिवर्तनफलत्वम् , तथापि न वैफल्यं संशयविशेषव्यवच्छेवार्थत्वात् । दया हि-सम्यग्ज्ञानं निःश्रेयसकारणम्
प्रत्यक्षस्थान मानियखभावत्वापसी 'यदेका 406,40,16, अवयवावरन्यायकान्तभेदे। नैयायिकानाम् सममि -आपस वृतिश्च मा०,००सा अनुमामादेरपि । ८ हजेत् Eid-440, '९४यसि स य देस्या-मा०,१०,५०।। यदैवं मा०,५०, यस-1 १२वायविनिश्चय तृतीयश्लो के११त्य पाएमआर .स. विर्जयारवंत १५-सकरण स..
------