________________
५.
१०
१७८
न्यायविनिश्वयविवरणे
[ १३१०
तस्मिन् इति, तस्मात्रिमित्तादिति यावत् । परप्रसिद्धं निदर्शनमाह-अभिलापवत् अभिसम arati aण्डनमभिला तामाप्नोतीत्यभिलापं स्वलक्षणं तस्यैव तद्वदिति । तदयमत्र सहरावभासोऽयमर्थसन्निधिसम्भवात् ।
मानसोऽन्यः स्वाक्षण्यावभासवत् ॥९४५॥ इति ।
देवं स्पर्शादिनानावयवाधिष्ठानस्य तदवियेकलक्षणस्यावयविन: पारमार्थिकस्यैव भाषादुपपन्नं तस्य प्रत्यक्षविपयत्वम् । ततः सूक्तम्- 'बहिरर्थस्य ग्रहणम्' इति ।
परमार्थैकनानात्वपरिणामांविघातिनः ॥ ९॥ इति ।
एकं च नानाच एकनाना तयोर्भाव एकनानात्वम् एकत्वं च नानात्वं व' इत्यर्थः, भावप्रत्ययस्य प्रत्येकमभिसम्बन्धात् स एष परिणामो विवर्त्तः । परमार्थश्वासो अकल्पितत्वात् एकनानात्वपरिणामा स तथोक्तः, तस्य अविघातः प्रमाणैरप्रतिक्षेपः स विद्यतेऽस्मि fafa परमार्थैकनानात्यपरिणामाविघाती बहिरर्थस्तस्य 'प्रतिभास:' इति सम्बन्धः । कुस्तत्प्रविभास इति चेत् ? न ; प्रत्यक्षादेव पक्षुरादिजनितान् क्रमानेकस्वभावादिसि १५ निवेदितत्वात् ।
२५
केवल व तस्य तद्विषयत्वमपि तु द्रव्यस्यापि अक्रमवत् क्रमेणाचि पेरावरपर्याया विष्वभावस्वभावस्य द्रव्यसंज्ञितस्य स्तम्भादेरविरोधात् । एतदेवाह
स्यान्मतम् - अवयवेभ्यो भिन्न दवावयवी पर्यायेभ्यश्च द्रव्यमर्थान्तरमेव बहिरर्थः, अवय एव वा निरवयविनो निर्द्रव्या एव वा पर्यायाः बहिरर्थः, ततस्तस्यैव प्रत्यक्षात्प्रतिभासो न क्रमाक्रमानेकस्वभावस्येति । तत्राइ
प्रतिज्ञातोऽन्यथाभावः प्रमाणैः प्रतिषिध्यते । इति ।
२०
अन्यथा पूर्वोक्तादन्येन प्रकारेण भावः सस्त्र पहिरर्थस्य प्रतिज्ञातः परैरीकृतः प्रमाणैः प्रत्यक्षादिभिः प्रतिषिध्यते प्रतिक्षिप्यते इति । सवो न तथा बहिरर्थं इति भावः । यदि तस्यान्यथाभावो व प्रतिपन्नः कथं प्रतिषेधः तस्यै निर्विषयत्वायोगात् ! प्रदिप्रतिपतित पन; दत्रापि वा तत्प्रतिपत्तिर्न तदा तत्प्रतिषेधः प्रतिपत्त्यधिष्टितस्य तद्योगात्,
सत्त्वव्यवस्थितः अन्यस्य तद्व्यवस्थित्युपायस्याभाषात् । अन्यदा तु तत्प्रतिषेधेन सर्वथा तदन्यथाभावप्रतिषेधः प्रतिपत्स्यवस्थायां सभावादिति चेत्; न; प्रतिपन्नस्यैव तस्य प्रतिषेधेन तन्निर्विषयत्वाभावान्। नापि प्रतिपन्नत्यान्यदेव निषेधः ; प्रतिपत्तिसमयेऽपि निषेधात् । तत्समयेऽप्यतः कथं प्रतिपतिरिति चेत् ? स्यादेतदेयम्, यदि विषयामीनसत्ताकत्वं प्रतिपतेः, न चैवम्, deferent निषेदनाम् । कृतस्तर्हि तत्प्रतिपत्तिरिति चेत् ? तच्छास्त्रादेव । कृतां तु कुतश्चित्मसम्बद्धात् पुगलविशेषादिति नमः । तथा च प्रयोगः - सर्वथैकान्ताहानं
I
१ परापरपर्यायादारभ्यस्य २ प्रतिषेधस्य ३ यथा ला०, ब०, प०, स० प्रति मेघःभाषा प्रतिपसी । ६ परशाघ्रादेव । शाखाकाराणां तु तस्कुतो तत्कुत-आ०, ब०, प०, स०१