SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ११९ / प्रथमः प्रत्यक्षस्तावः १७७ " स्वरपदं चितं प्रकृत्या" [ १० वा० १।२१०] इति वचनात् । मलपेरिक्षय एक प्रभावं न सर्वदेति चेत् न मलानां कदाचिदरि वस्तुवृतेनाभावात । "परमार्थतस्तु चिज्ञानं सर्वमेवाविकल्पकस्" [० वार्तिकाल २१२४९ ] इत्यलङ्कारात् । "अभिलापसंसर्ग" [ न्यायवि० ] इत्यादिस्तु श्रुतिवनिष्ठुर विचारपरीषहाम प्रतिभासमात्रविषय एव । उतः संवत्र स्वलक्षणवादेऽपि तादृशं किञ्चिदस्ति ५ यत्तद्दर्शनविषादतिवन परनुपपत्तिश्लमुपकलयेत् । प्रतिभासमात्रादेव तहिं विचारविधविशरामशरीरान् तदुपकल्पनम् इत्यपि दुर्बलम् ; मतान्तरेऽपि समस्थात् । ततो यदि रूपादेः स्पर्शादिभ्यो विवेक एम, feat sfoपतः तर्हि स्वरूप विवेक एवं तद्विवेकस्तु efore rare | care स्पर्शायविवम् स्वरूपतोऽपि न दर्शनविपयस्वं स्व सर्वत्र सर्वदा सर्वथा च विवेकविकलस्य तेंदुपपत्तेः । तथा च श्रुति:- "पश्यन्वा एतत् द्रष्टव्यं १० न पश्यति न हि टुटेपरिलोयो विद्यते ।" [ बृहदा० ४।३।२३ ] । ; } स्यान्मतम् - मामेवेदं 'resent' इत्यादि न हि निरस्तसकलभेदको तत्प्रतिभासप्रपञ्चं सत्तातरत्रमनुभवपथोपस्थापितमुत्पश्यामः । ततो यदि रूपादिरपि न स्यात् निर्वि वादः शून्यवादावतारः स्यात् न चार्य न्याय्यः प्रमाणाभावात । ततो न रूपाये स्वरूपतो विवेकः परस्परस एव तद्भावात् तथैवानुभकव्यापारस्य निरवद्यस्योपलम्भादिति ; सदपि न १५ समीचीनम् ; निरस्तस्पर्शाद्यविवेकतस्प्रतिभासस्य रूपादेरपि तत्वथोपस्थापितस्यासम्प्रतिपत्तेः शून्यवादावतारस्य तदवस्थस्यात् । ततो न रूपादेदधिगतस्य तस्स्पर्शादेर्विवेकः करभादेव तेंड्रा - व्यापारस्य तथैव संवेदनात् । धर्मकीर्तिनाऽपि व्यापारानभिज्ञानादेवेदमभिहितम् - "सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमु नाभिधावति १ || tereत्यतिशयः कविद्येन भेदेन वर्त्तते । स एव दधि सोम्यत्र नास्तीत्यनुभयं वरम् ॥” [प्रा०३।१८१-८२]इति । ततः सिद्धं लक्षणावयविसभिधान सापेक्षत्वेन दृष्यादिस्थूलप्रतिभासस्य सन्नि हितार्थस्वं ततञ्चामानसत्वम् । " तदाह- 'अर्थ' इत्यादि । प्रतिभास प्रस्तावात स्थूलाकार. घोरः स धर्ती, साध्यसंह-अयुक्तः असङ्गतः । कुतः सकाशात् ? असता, अस्थति प्रेरयति स्वविषयेष्विन्द्रियाणीत्यमं मनः तस्मात्तत इति इन्द्रियादेव युक्त इत्यर्थः । निभितमाह--अर्थ ज्ञाने अर्थस्यानन्तयेकस्य ज्ञानम् उक्तन्यायेन तत्प्रतिभासं प्रति समितिमावगमः" २५ I १ परीक्षय एव ० ० प०, स० । २ परार्थतस्तु आ०, ३०, १०, १०१.५ ४ म्राराम् ० ० ० ० ५ दर्शनविषयत्वोपपतेः । ६ष्टव्यमिति पदम् सम्पतमिति भाति । "पश्यत्वेन पश्यति"... वृद्धा ७ विवेकभावात् । एस०११ सिद्धान्तादवि-आ०, ब०, प०, स० स्थाइ आ०, ६०, प०, स० 1 ०६, १०, स० । २३. वि-आ०, २०,१०,०० 'एतत्' इत्यस्य टिप्णभूर्त तयापार-आ०, ८० ११ गतेऽस्मिन् तस्मा २० | t 1 : : ----
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy