________________
११९
मधमा प्रत्यक्षप्रस्ताव स्थानमाप्तम्-येनातिशयेन दधिव्यपदेशनिवन्धनेन करभादधिरूपं व्यतिरिच्यते संस्य व्यतिरेकविधिस्वभावत्ने करभादिव स्पर्शादेरपि दधिगतात्तदूपस्य व्यतिरेक एव स्थात् । अस्व. भावरये करभादप्यन्यतिरेकापत्तिः, अतो नः वर्णवासात्मकत्वनीमयात्मकत्वं दधिद्रव्यस्यति; सदपि स्वरधाचैव परशुभारनिशात परस्य; तय हि-स्वादेरपि येनातिशयेन व्यतिरिच्यते तथं तद्व्यपदेशनिबन्धनेन तस्यापि त्र्यतिरेकविधिस्वभावत्वाविशेशत दधिरूपस्य स्पर्शादेखि ५ स्त्ररूपादपि व्यतिरेक एव श्रीन, तस्यातत्स्वभावत्ये स्पर्शदेरप्यव्यतिरकापत्तेः, अतरे न वर्णाद्या. स्मकत्वमपि दधिस्वलक्षणस्य, अपि तु नीरूपत्वमेव । तदुक्तमुम्वेकेर्न (?).
"न भेदो वस्तुनो रूपं सदभावप्रसङ्गतः ॥" [ ] इति ।
तस्य तद्विवेकविधिस्वभाषत्वं स्पर्शादिविषयमेव न स्वरूपविषयमिति चेन् ; कुत एतत् ? एवमनुभवादिति चेत् १ किं भयान् अनुभवव्यापारमपि जानाति ? तथा घेस् ; सुस्थितं तर्हि १० दधिरूपस्य ततस्पर्शावरन्यतिरेकित्वम, व्यतिरेकित्वञ्च करभात् ,अनुभवव्यापारस्यैवमेव प्रतीतेः । एकसामग्र्यधीनतया कल्पित एव तस्य सचिव्यतिरेका, तत्कथं तस्यानुभयविषयत्वं कस्पितस्य तदयोगादिति चेत् ? न ; नीलादिरूपल्यापि अविद्याविलासिनीविलासोपनीतशरीरत्वेन दर्शनविषय. स्वाभावारत्तेः । तथा च वेदमस्तकवचनम्... "नेह नानास्ति किचन" [हदा० ४।४।१९] इति "इन्द्रो मायाभिः पुरुरूप ईयते"[ऋक्०४५७१३३,यहदा०२११११५] इति प । नीलादेरपरं १५ दर्शनवे म प्रतीयत इति मे ; न ; "तदन्यविरेकशून्यस्यापि तद्वेवस्याप्रतीतेः । लीलादिमात्रं प्रतीयन एथेति चेत् । न ; अन्येनापि 'सन्मानं प्रतीयते एव' इति कत्तु (वक्तु) शक्यत्वात् ।
मनु सन्मात्रे वस्तुसति तव्यतिरिक्त दर्शनमेव नास्ति द्वैतवादापत्तेः, तत्कथं "तस्य सद्वेद्यत्वमिति येत् ; न; नीलादिमानेऽपि परमार्थसति" तदभावात् । नीलादिसुखादिशरीरव्यतिरे:किणः वद्राहकस्य "अलङ्कारकारेणानहीकारात् । मौलादिसुखादिशरीरयोश्च माहात्वेन ग्राहकल्यान- २० भ्युपगमात् । नीलादिएकमेव तदर्शनमिति रेत्। सन्माप्ररूपमेव सदर्शनमपि किन्न स्यात् १ सन्मात्रस्य सवियादत्वातदनन्तरत्वे दर्शनस्यापि सविवादत्यमिति न तस्य तत्र प्रामाण्यम् , निर्विवादस्यैव प्रामाण्यादिति येत् ; न; नीलादिदर्शनस्यापि तदभावप्रसङ्गात् । अत्यन्तासाधारणस्य नीलादेरपि विवादाधिष्ठानत्वेन तदनन्तरत्वे तदर्शनस्यापि तदधिष्ठानत्वाविशेषात् । प्रदर्शनविवादस्य कुतचिदुपपत्तिबलानिराकरणमिति चेत् ; म; सम्मानदर्शनविवादस्थापि तत एव निरा-२० करणप्रसङ्गात् । तदुपपसिपलस्य सन्मादनन्तरत्वे तद्वद्विवादविषयत्वात् झुतस्ततस्तदर्शनविवानिवृत्तिः विवादास्पदादेव सदयोगात् ? अन्यथा धर्शनादेव वादशात् तद्विवानिवृत्तः "वद्व
- शतिशयस्य । २ पवितपस्य । ३न्यतिरेकविधानसभाये । ४ अतिशयस्यापि । ५ प्राप्त स्यात. रस्वमा-०, २०, ५०, ०६१६ मण्डनमितमसिद्धी (१५) उपलभ्यते। -वस्ता , १०,प.स. ८ दधिरूपस्य १९ उपनिषवचनम् । १० स्पर्शाद्यभेदान्यस्य । " मात्रस्य ..२ परमासति. भा०,०,40,801 ३ दर्शनाभावात् ।।४रन्यतिरेकेश त-आ-,२००, स० १५ प्रशाकरसुप्तैन । १६-१. विवा-मा०, २०, ५०, स०१७ सदन्ति-आग, 40, प. ८ सम्मानयत् । १९ विवादास्दात् । २० वषयविलोपकल्पन ।