SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १७४ न्यायविनिश्चयविवरणे E M A LHEARTH '-...--. ---'- 3 wain- PACTORuTHDAJRE पदेन मार्शन तयित्यपि प्रयुक्तम् । तेनापि रूपादिकमजानता स्वत्राले तदविवेकस्य दुनित्वा, म च रूपाविसर्वस्वनिपयं दर्दानान्तरमस्ति गतविवेकमुपपर्शयेदिति येत् ; ; ; अविवेमवत् विवेकस्याप्यग्रहणप्रसङ्गात् । तथा हि-म चाक्षुपमेव ज्ञानं स्पर्शादिकमप्रतियत् स्वविषयस्य तद्विवेकं प्रत्येतुमर्हति, वद्विवेकप्रतिपत्तेरपि तत्प्रतीसियुरस्सरत्वात् । एतेन स्पार्शनं सदित्यपि प्रत्यु५ कम्; तेनापि रूपादिकमप्रतियतः स्वविषये तद्विवेकस्य दुरवबोधत्वात् , सकलरूपादिविषयस्य च दर्शनान्तरस्याभायातमा ततोऽपि तदनगम इति कथं दानधलात परस्परं विविक्तं रूपादिस्खलक्षणं शामवस्थापयितुम् ? ___ स्यान्मतम्-रूपादिदर्शनस्य स्पर्शाविषयत्वेऽपि तद्विवेकस्य स्वविषयादनन्तरत्वात् स्वविषय प्रतियत्तमपि नियमेन प्रत्येति अन्यथा अनर्थान्तरत्यायोगादिति । तदयमस्म्यक१० मानन्दहेसुरसूतस्पन्दः । सद्विवेकवत् तदविरेकस्याप्येवमवगमोपपत्तेः, कश्चित्स्पायविधेकस्य हपादेर्शनविषयादनान्तरत्याविशेषात् अप्रतिपत्रादपि तद्विषयस्याविवेक दधिरुपस्योष्ट्रस्पर्शादेरप्यविवेकः स्यात् अप्रतिपनत्वाविशेषात् , उतच वधिकरभोरेकाययवित्वात् दधनि प्रवृत्तिमोदनायामष्ट्रेऽपि प्रवृत्तिः स्यादिति चेत् ; न; तद्विनेकस्याप्येवमव्यवस्थितिप्रसङ्गात् , रूपवल श्रणस्य हि सर्वस्माद्विवके स्वतोऽपि विवेक इति नीरूपमेव तदिति तोदनायामुष्ट्रवद् दधन्यपि १५ न प्रवृत्तिः स्थान नीरूपस्य ध्योमवदशपय॑स्वादनत्वात् । शथा च कस्यचिद्वयनम् :-"आकाशमाखादयतः कुतस्तु कालग्रहः ?' [ ] इति । सर्वस्मायतिरेकिरवे तविशेषनिराकृतेः । स्वतोऽपि "यतिरेकित्तानिःस्वभाव भयेइधि ।।५४३|| सथा च दधि स्वादेति चोदितोऽपीह मानवः । दधन्यपि च नीरूपे वर्शता कपमुष्ट्रवत् ॥५४४॥ स्वरूपस्य प्रतिपन्नत्वात् कथं तत एव तस्य व्यतिरेक इति थेस् ? न; प्रतिपन्नत्वादध्यतिरेके परतोऽपि न स्यात् तस्यापि कुतचित्प्रतिपसिसम्भवात् , अन्यथा सत्त्वानुपपतेः "उपलम्भः "सत्येव" [प्र. वालिकाल० २।५४ ] इति 'चनात् । अध्यतिरेके प्रतिपति रन्यतिरेकसाधनी; सा व स्वरूप एव न परत्र, तत्र व्यतिरेकप्रतिपसेरेव भावादिति चेत् ; २५: न लाई दधिस्पस्यापि करमादन्यतिरेको व्यतिरेकप्रतिपत्तरेव सन्न भावात् । सत्यपि "सान व्यतिरेकसाधनीति चेत् ; न; अन्यतिरेकस्यापि तत्प्रतिपत्रसिद्धिप्रसङ्गात् । निधित्वात् सतस्तसिद्धिरिति चेत् ; न; व्यतिरेकेऽपि तुल्यत्वात् , तत्प्रतिपत्तेरपि निर्याधस्वाविशेषात् । ने हि लौकिकः परीक्षको वा करमविविक्तदधिरूपनिरूपणोपनिबद्धां बुद्धि बाधोपरामवधुच्यते । ... "ttri- .. .- . ..- :-:.. दर्शनम् । २ स्पर्शाविविवेकम् । ३ ताहिकविषयस्य भर०, वा,प,स। स्पशादिविवेकस्म । रूपादः । ५ स्पादिषिचेकमपि । ६-३का दधि-आर, ५० वैश्वोदधि-01-स्य सर्व-आ०,१०, १०, स.। -क्यबाधन भा०, 4०, स. २-रेकले ०५०,०, स. १० व्यतिरेकवा-मा-, प. प., स.. सत्गति द-मा०,५०,०,०। १३ "सत्तोषलम्म एवेति भाषानो पारमार्थिक" -प्र० कार्विकास. २०५४१३व्यतितकप्रतिपत्तिः। शन्नतिरेकप्रतिपरीः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy