SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १७२ न्यायविभिचयविवरणे [U तात्विक एव गवादिश्वयवो वक्तव्यः । तत् तस्य कुतो नावयष विवेकेनोपलम्भ इति चेत् ? ; विवेकस्यापि भावात् कथं पुनः लूक्ष्माविवेकित्वं स्थूलस्य विरोधादिति वेत् ? कथं शक्तिसामान्यविवेकित्वं शक्तिविशेषस्य विधेयाविशेषात ? शक्तिविशेष एव रूपादीनां न तत्सामान्यमिति चेत् न 'तेषु समान' इत्यादिवचनविरोधात् । कल्पितं तेषु कल्पित स्थान५ तत्सामान्यमिति चेत्; न; अतो गौरिति या घट इसि वा प्रत्ययस्यायोगात्, करत्वात्, अन्यथा नित्यादिप्रद्वेषस्य निर्निबन्धनत्वापतेः । कल्पितादपि तम्मात्कथं द्विशेविको विरोधपरिहाराभावात् ? विवेक एवास्त्विति वेत्; न; 'मवादे रूपादयः' इषि व्यपदेशाभावप्रसङ्गात् सम्बन्धाभावात् । सम्बन्यस्ता व्यपदेश इति चेत्; 'रूपreat act' इत्यादेर्विशेधात् । कल्पितद्विशेष इति चेत्; न; ततोsपि 'रूपमिति रस १० इति च प्रत्ययायोगात् कल्पितस्यानर्थकरत्वात् । १५ २० २५ 7014300 अन्यथा नित्यविद्वेषो निन्नतां व्रजेत् । तस्यापि शक्तिसङ्कल्पादर्धकारित्वसम्भवात् ॥ ५३६॥ forat saffesसौ शक्तिसामान्यतो यदि । कल्पिताकल्पितात्मत्वं विरोधाभ्यते कथम् विविक्त एव तस्मात्तस्येति कथमुख्यताम् ? : सम्बन्धेन विना सोऽपि कल्पितो यदि कथ्यते ॥ ५३८ ॥ तस्मादभिन्नं तदयं यदि । पिताकल्पितात्मत्वं विरुद्धं पुनरापयेत् ||५३९ ॥ ततोऽपि सद्विवेकश्चेत्सम्बन्धाभावतः कथम् । स तस्येति वचवृत्तिः सौगतस्योपपद्यते । ॥ ५४० ॥ पुनः सम्बन्धक्लृप्तौ तु आक्प्रसङ्गानुवर्त्तनात् । treस्थाear व्योमताव्यापिनी भवेत् ॥५४१॥ सततच्छतिसामान्यं तद्विशेष इति द्वयम् । arrest faserdtवयन्तव्यमार्तम् ॥ ५४२॥ भवतु तात्विकमेव द्वियम् वसु परस्परं भिन्नमेवेति चेत्; न; दत्तोत्तरत्वात् । सम्बन्धाभावेन 'गाये सावयः' इति व्यपदेशायोगात् कल्पिते च सम्बन्धेऽश्वानदोषास । ghours afteयोरेकसमयत्वाभावप्रसङ्गादिति । परस्पर मेवेऽप्येकेन रूपादिना सादायाव्यपदेश इति चेत् एवमपि न काचित् क्षतिः, स्थूलेतराकारयोरप्येवमन्योन्यभेदे सत्य odore तादात्म्योपपत्तेरवयविनो जैनाभिमतस्य सुव्यवस्थानात् । ततस्तान्रियकरवाद् ; १- देकोपला०, ४०, ५०, स० २० मान्यविवे- ना० २०, प०, स० । ३ प्रज्ञाकरगुवचन ४ शक्तिसामान्यात् । ५ शक्तिविशेषः । ६ परमार्थसत् । परस्परमभि- ना० २०, प०, स० १
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy