________________
७०
न्यायचिनियषिवरो
[१९ "वृक्षाणां वनं ग्रंक्षा धनम्' इति तथा 'घटो रूपादीनां रूपादयो घटः' इति कमान भवति ? भवत्पेष यदि शाखान्तरसंस्कारो न भवति | लोकस्तु प्राधशस्तसंस्कारानु. सारी, ततो न भवति । यस्तु सम्यगक्योधयुक्तः तस्य भवत्येव से प्रत्ययः 'रूपादय एव
केधित घटः कार्यविशेषसमर्थाः, उदकाचाहरणं च कार्यविशेषः, सनिवेशविशेषेण वा ५ व्ययस्थिताः, यतः सनिवेशविशेषादुदकधारणविशेषः । 'रूयं घटः' इति तुं न भवति
सामानाधिकरण्यम् अवयवावयविभेदेन परस्परव्याप्त्यभावात् ।" [वार्तिकाल ०] इति । तवः कल्पितत्वात् योरूपस्य मानस एव तत्प्रतिभास इनि कथग्न साध्यबैकल्यमुदाहरणस्येति चेत् १ फयमेवमिन्द्रियज्ञानस्य प्रतिसङ्ख्यानबलादनिवार्यत्वम् (य॑त्वे ) भर्वता तत्र गोदर्शनं निदर्शनमुक्तम् ? सामग्रीसाकल्ये अनियों गोबुद्धिः अश्यं विकल्पचतोऽपि गोदर्शनादिति १० तस्यापि मानसत्वे "प्रतिसङ्ख्यान निवर्त्यत्वान् सदनियत्वं प्रति साध्यविकलवनोदाहरण
त्यायोगात् । तदया मिन्द्रियज्ञानविषयत्वं गोरूपस्य प्रतिपद्यमान एवं तस्य विकल्पितत्वमप्याचष्ट इति कथमनन्गचो धर्मकीर्तिः ? भारवहनाचेकप्रयोजनसाधनसाधारणरूपादिशक्तिरूपत्वात् अकस्पित एव गवार्थः । यथाई-"तेषु समानोदकधारणशक्त्याचेपेन घटश्रुति [• बार्तिकाल.
इति चेत्र ; न ; शकेर प्रत्यक्षत्वेन दर्शनविषयत्वानुपपत्तेः । प्रत्यक्षल्येऽपि यधेका चाव्यतिरिक्ता १५ च रूपादिभ्यस्तच्छविरभ्यनुज्ञायते; सिद्धस्तईि "परमार्थत एव स्पो गौरक्यनीति "कथमुक्तम्
"अवयया एव नावयवी विद्यते" [प्र. वार्तिकाल० १३९९ ] इति ? व्यतिरिक्ताऽबरव्यभिप्रायेण समनमिति चेत्, न; अगसिरेकेऽपि अवयंनित्यायोगात्। कथाश्चिव्यतिरेके योग इसि घेता न स्यावाविमतानुप्रवेशप्रसङ्गात् । तन्नका शक्तिः।।
प्रतिरूपादिव्यक्ति भिन्नैवेति चेन्; कथमेवम् एकात्रप्रत्ययविषयत्वमेकस्यैव ?"अतरफल२० हेतुव्यवच्छेदस्य 'तासु भावादिति चेत् ; तव्यवच्छेदस्तहि गोऽक्यवी ? सत्यम् ; यदाह -
_ "तत्समानफलाहेतुव्यवच्छेदे" घटश्रुतिः" इति । इति चेत् ; न तहिं सस्य दर्शनविषयत्वं नीरूपत्वेनाप्रतिबन्धात्", सत्कथमश्वं विकल्पयतो गोदर्शनादिति निदर्शनोपन्यासः ! तत्यवच्छेदस्य च गोऽक्यवित्वे 'वयवच्छेदो गौः' इति प्रत्ययेन भवितव्यं न 'रूपादयो गौः'
इति । ततो यदुकम्-'यस्तु सम्यगवरोधयुक्तस्तस्य' इत्यादि 'घटः' इति पर्यन्तम् ; २५ तसभ्यगषोधविमृम्भितभेष मकरस्योत्पश्यामः । तव्ययम्छेदस्य शक्तिरूपेभ्यो रूपादिभ्योऽव्य
वन-मा०,५०,०,०६२ सम्प्रत्यया-मा०,०,१०,स.प्र.कातिकाल । ३ यासभिवेमा०प०, स. चवस्तरसधिवे-प। ४ भवतात्र भा०, २०, ५०, स। ५-वय गोधुद्धिमएवं विकल्पयती गोवर्शनादिति तस्यारि समामधे प्रतिसंख्यामनिवपत्वं सदनि-आर, ०, स.। ६ गोवर्शनस्थापि। ५ प्रतिसंगवानमिवयस्क प्रतिपः। एतस्य मा.., १०, सः । ९ या आ०, ५०, १०, स० । 1. परमार्थ एष प्रा., म., ५०, ११ वर्ष युवा०,२०, पस. १२ तद्योग्य -6,०, परस... भवयक्त्वियोगः । ।३ मतस्वधर्यकारणथ्यावृत्तेः । १५ मिनशक्षित । १५-दे घट इति चेन ,००
६ हुशास्वभावत्वेन सम्बयामाबाद । १७-महेदा यौ-मा० ब०, ५०11 प्रजावरस्यो-शा०।११ अतफलम्यवच्छेदस्य।
१