________________
प्रथमः प्रत्यचप्रस्ताव
१६९
वोक्तम्- 'सिद्ध इत्यादि । असमर्थं चेत् न दवस सचेतनादावपि तदभावप्रसङ्गात् । न चैवमेकत्वाध्यवसायेन किञ्चित् । अथ सन्निहितत्वात्तदध्यवसाय एव लोकं व्यवहारयति न "भेदप्रतिवेदनं "तस्यासन्निहितत्वात, जयमेव च तदध्यवसायेन भेदव्यवहारस्य प्रतिरोध इति चेन त्यतिवेदनमपि यदा सन्निहितम् ; तदा तद्व्यवहारस्यापि प्रसङ्गात् । rera saहारप्रतिरोधात् मतोऽपि भेदप्रतिवेदनस्यानुपलक्षणं किन्स्वभावादेव इति न ५ स्थूलप्रतिभासस्याभिमानिकमिन्द्रियभावाभावानुविधायिश्वम् वस्तुत पक्ष तदुपपत्तेः ।
करवाध्य
अपि च, यदि प्रतिभासो मानस एव प्रतिसस्यानतो निवर्तेत "शक्षन्ते हि कल्पनाः प्रतिसङ्ख्यानवलेन निवर्तयितुम्" [ ] इति स्वयमभिधानात् । न चैषण, निरंशं विकल्पयतोऽपि स्थूळप्रतिमासानिवृत्तेः तस्मान्न 'सम्भादिस्थूलप्रतिभासो मानसः प्रतिसस्यानेनानिवर्त्तनात् गोरूपस्थूलप्रतिभासवत् । ननु च न गोरूपोऽपि स्थूलाकार: परमार्थ- १० समस्ति परमार्थतो रूपादिवर माणूनामेव भावात्, घटायषयविव्यवहारस्यापि तदिधानत्वात् । "यदि तर्हि area of तु रूपास्य एव तदा न 'घटस्य रूपादयः' इवि भवेत् । न हि भवति 'रूपादीनां रूपं "रूपादयः घटस्य घटः' इति पर्यालोचनं परस्याशक्य पकीर्चिरा
"रूपादिशक्तिभेदानामनाक्षेपेण वर्त्तते । तत्समानफलाहेतुव्यवच्छेदे वटश्रुतिः ॥ अतो न रूपं पट इत्वेकाधिकरणा श्रुतिः । erreat जातिसमुदायाभिधानयोः ॥ रूपादयो घटस्येति तत्सामान्योपसर्जनाः ।
१५
तिभेदाः ख्यायन्ते वाच्योऽन्योऽप्यनया दिशा ।।" [ श्र ०वा० १।१०२-१०४ ] इति । २०
अत्र प्रज्ञाकरस्य व्याख्यानम् - "रूपादीनां "प्रतिनियतशक्तिभेदमनाक्षिप्य तेषु समानोदकधारणशक्त्याक्षेपेण घटश्रुतिः प्रवर्त्तते ततो 'न रूपादयो घटः' इति समानाकिरणता । अत एव समुदायशक्तिविवक्षायाम् अयं समुदायशब्दः, जातिशब्दस्तु प्रत्येकमेकफलत्वे यथा वनं यथा वृक्ष इति । कथं तर्हि 'रूपादयो घटस्य' इति व्ययदेश: ? उदाहरणसाधारणरूपादिप्रत्ययजननसमर्थाः प्रत्येकमित्यर्थः । अथ यथा २५
भेद
१ सिद्ध इत्यन्यासम-आर ४०, प०, स० 'सिद्धो न सिद्धान्तः' इत्यादि । प्रतिवेदनं भेदव्यपहारे अर्थ तथा ३ व्यवहारामाचात् भेदनप्रति भा० ० ० ० ५ तस्यानीतथा-० ० ० तस्यानीला स०९ मेदप्रतिवेदनम्। स्थूलप्रतिभासः । ८. "शुभायानामादिशिवंशभूता प्रा प्रतिसस्थानम्" - तरबस० पं० १० ५४७ । ९ तुलना--" न चैतद् व्यवस्वयाश्रमं प्रत्यच्तं मानसं मतम् । प्रतिसङ्ख्या निरोध्यावादर्थमनिप्यवेक्षणात् ।”-सिद्धिवि० यक्षपरि० । १० "दि सहि नायवी रसाक्ष्य एवं तदा न रूपादकः इति भवेत् । न हि भवति रूपादीनां रूपम्, नापि मरस्य वा पद इति पर्यालोचनं परस्यापवादम० वार्तिकाल० २०० १३ 'रूपादयः' इति पमधिकं भाति । १२ प्रतिनियतशकिरे यवमना-म० प०, प०, २०१३ उकापूरण ० है .
२२