________________
न्यायविनिश्चयविवरणे
[१९ प्रतीतिरपि तादात्म्यविषथैवान लीक्रिकी । तन्तवो यत्पटीभूता इति लोकोऽवगच्छति ॥५२८॥ जात्यन्तरमपाकृत्य प्ररितं भागभागिनोः । अन्यथा कल्पयलोकमतिकामति केवलम् ॥५२९॥ भेदभेटायला मदत हताम् । एतदेव स्वयं देवरुक्तं सिद्धिविनिश्चये ५३० प्रत्यासच्या यवैक्यं स्वाभ्रान्तिप्रेत्यङ्गयोस्तथा । भागतद्वदभेदोऽपि ततस्तस्त्र द्वयात्मकम् ॥
[सिद्धिवि० परि० ६ ] इति । तन परमाणुनी विवेकानवभासने गोलादितयाप्यवभासनमुपपत्रम् उहयोपात् । अविद्यमामश्च परमाणुरूपकेशविरलाकारप्रतिभासः कथं धनाकारप्रतिभासस्य बाधक इत्यनिश्चितमेव तस्यातदर्थविस्यत्वम् , पतदेवाह-युक्तः' इति । युक्तिः बाधोपपतिः, युक्तस्यायुक्तः प्रतिभासः, 'अव्यक्ताः' इति पूर्वयदुपहासः । कस्य ? असतः असत्त्वस्य बनाकारसम्बन्धिन
इति । निदर्शनमाह-अभिलापयत् । अभिलापादित्रं अभिलपवदिति । यथा 'मारित १५ घनाफारस' इति वचनमानान तस्यावभासः तथा धोरपतेरपि तस्या एवाभावादिति भावः। तन्न फेशचनाकारप्रतिभासनिदर्शनेन सम्भादिस्थूलाकारतिभासस्थासदत्वनिश्चयः साधीयान् ।
गुस्युनरेतत्-असपर्थविषयः स्थूलप्रतिभासो मानसत्वात् मरीचिकातोयप्रतिभासवदिति तन्न; तस्येन्द्रियभावाभावानुविधायिनो मानसत्यायोगात् । अन्यस्यैव स्वलक्षणदर्शनस्य तानु
विधायित्व स्थूलप्रतिभासे सु सस्सान्निध्यात् सैदाभिमानिकगेव न आस्तवमिति चेत् ; न; तदन्य. २०.स्याप्रतिवेदनात नयनोन्मीलनानन्तरं झटिति स्थूलप्रतिभासस्यैव प्रत्यलोकनान् । अप्रतिविदि.
तस्यापि भावे ततोऽप्यन्यस्यैव तदनुविधायित्वं पुनरपि हतोऽप्यन्यस्वैवेति न यचिदवस्थितिभवेत् । एकस्वाध्यवसायालयप्रतिवेदन नाभावादित्ति घेत ; किं पुनस्लदध्यवसायस्तस्यै स्थूल प्रतिभासात्पुथरावं प्रतिरुणद्धि, स्वसंवेदनं पा! तथा वे ; सियो नः सिद्धान्तः 'स्थूलपतिभा.
सान्नापरमस्ति' इति । अथ न प्रतिरुणद्धि; कुतो न भेदप्रतिवेदनम्! विद्यत एव सत् , केवल २५ व्यवहार एव तदनुरूपो न भवतीति चेत् । प्रतिवेदन चेतत्रं समर्थ सोऽपि करमान्न भवति ?
एकस्वाध्यवसायेन प्रतिरोधादिति चेत् ; न ; सति समर्थे कारणे तदयोगात् । 'सामर्थ्यमेव सेन प्रतिरुध्यत इति चेत् ; म; प्रत्यक्षस्यैत्र 'तत्प्रसङ्गात् । तरतस्याव्यतिरेकात् । अत्र
स
-मकं रुद्वत--आ०,०, २०, स.। २ प्रत्यक्योस्त्रमा सा० । ३ "नात्मकम्"--सिद्धिविध। -रूप-मान, २०, ५०, 8० ५ आ. ०, प०,०। ६ असमर्थविषयस्थू-भा०,०, ५०,
दनुविधाविस्वम् । तथाभि-पा०,०1८ स्वलक्षणदर्शनस्य । १ - नामामा-आ०,१०,१०,804 १. स्वलक्षणदर्शनस्य । " 'वा'शब्दः समुत्रमार्थकः । १२ व्यवहारे । १३ भेदप्रतिवेदनमतं व्यवहारसामर्थ्य । १४ एकस्वारसायन । १५ प्रतिरोधप्रसाए । । सामर्यात् ।