________________
१९]
प्रयमा प्रत्यक्षपस्तावा नवभासनादिति चेत् ; कोऽसौ 'सदनषभासः ? तुरुयोऽवभालप्रतिषेध इति चेत् ; म; तुच्छश्य स्थूलश्चेति व्यायामात । अभेवप्रतिभासस्तदनवभास इति चेत् ; न; अभेदस्याभावात् । असन्तेयासों प्रतिभासत इति चेत् ; न; वत्प्रसिभामस्थ विभ्रमप्रसङ्गान । को दोष इति चेन : कर्थ सतो नीलादिसिद्धिः तत्राविदिति चेम् ; फर्थ विभ्रयाविभ्रमरूपत्वमेकस्य ज्ञानस्य ? विरोधात् । अविरोधे षा स्थूलसूक्ष्मरूपत्वमप्येकस्य यरसुनस्ताविकमेवेति नैकान्तेन स्थूलाकारस्यापर- ५ मार्थसत्त्वम् ।
यत्पुनरस्मिन्नवसरे-'कथं भवद्भी रथ्यासु विप्रकीर्णः केशकलापः पलालपिण्डोऽन्यो का स्थूलः शक्यते व्यवस्थापयितुम् ? न हि इमेऽवयविनो भवद्भिरभ्यनुज्ञायन्ते, अन्यावयवित्वेन फ्लालादिध्यक्तीनां द्रव्यान्सरबारम्भात' इति सौगतस्य घोघे त्रिलोचनम्य वचनाम्-- "नैष दोषः पृथक्त्वाग्रहणनियन्धनस्य यनप्रत्ययपदस्थापि स्थूलप्रत्ययस्य भ्रान्तत्वात्" १०
] इति; तदप्येतेन चिन्तितम् ; तय हिपिण्डे पलालबोधस्य विभ्रमो बांधनानि । पलाले सहि संस्थास्तु निर्याधस्वादविभ्रमः ।।५२० तयोरन्योन्यतो हे विभ्र मेतररूपयोः । भिन्नतस्पतादात्म्याद बोधस्यापि भिश भवेत् ।। ५२१॥ बोधेविसयमय र सजन्म युगएस्कथम् ? ज्ञानानां युगपज्जम यन्न योगैरभीप्सितम् ॥५२२॥ क्रमतश्चेत्तदुत्पत्ति दृश्यते युगपत्कथम् १ ॥
आशुभावनिमित्त विनमतादेशो मतः ।।५२३॥ विभ्रमत्य कुतो योगपये १ बाधनतो यदि । योधयोस्तर्हि तस्यास्तु निर्वाधस्यादविभ्रमः ।।५२४॥ अत्रापि पूर्वन्यायेन योधनस्य कल्पने । तस्यापि युगपजन्म कथं न्यायविदो भवेत् १ १५२५।। तजन्मक्रममावे व प्रसङ्गः पूर्यबद्भवम् । सचक्रकानवस्थानदुस्सहक्लेशमावत् ॥५२६।। एकरवं बेस्कवकिलस्वाद्विभ्रमेतरयोमिथः । भागानां भागिनश्चैवं तावात्म्यं किन्न मन्यते ? १५२७॥
--- -- -- भेशनमासमभेदः । ३ पलालोधस्य । ४ पलापिण्डोऽयम्' इति बोधगतवीः विश्रमे-- तररूपयोः । ५ रोचद्वितीय-E0, 4...स.। ६ युगपद्भानरूपः । पूर्वयन्या-भा०प०, ५० सा८-द्रवेत् भाग,०, १०, स.।