________________
१६६
[ ११९.
स्थूलाकारस्यास
5
तदधिप्रानविरलभावस्याप्यसद्रूपत्वेन तज्ज्ञानस्य मिथ्याज्ञानत्वाम् । नहि मिथ्याज्ञानमेत्र वनाकारप्रत्ययस्य बाधकम् अन्यत्रैयमदर्शनात् । व्यवहारतः सन्नेव विरलकेशसारस्यापि व्यवहारतः सरजाविशेषात् । व्यावहारकमप्रतिषिद्धमेव त्वं पारमार्थतत्सस्यस्यैव निषेधादिति चेत् कुतस्तनिषेधः ? विरल५. केशचनाकार निदर्शनादिति चेत्; तदाकारस्यापि परमार्थसत्त्वाभावात निदर्शनत्यम्, व्यव हारसत्वाभावावा ? परमार्थसरवाभावादिति चेस कुतस्तस्य तदभावः ? तत्प्रत्ययस्य स्खलनःदिति चेत् : तदपि कुतः ? बाधनाद्विरकेशप्रत्ययेनेति चेत् स्यादेतदेवं यदि तस्य परमार्थविषयत्वम् तreate तत्प्रत्यनीकविषयस्यै बाधोपपत्तेः । न चैवाद्, तस्य संवृतिसिद्धस्थूलfareकेशविपयत्वेन अनन्तरं प्रतिपादनात् । न च तादृशेन कचित् परमार्थसत्यस्यै धन१० सुपपन्नम् संवृतिसिद्धसिंहज्ञानेन माणवके मनुष्यज्ञानस्य वा प्रसङ्गात् । तन्न परमार्थसत्वायायाताकारस्य निदर्शनत्वम् । व्यवहारसत्वाभावातु निदर्शनस्वे* ततो व्यवहारसाभार एव खम्भादिस्थूलाकारस्य शक्यापादनो न परमार्थत्वाभावः ।
↑
न्यायविनिश्चयविवरणे
१
भवतु तर्हि परमार्थविषय एव स्थूलविरलकेशप्रत्ययोऽपीति चेत् कुतं एतस ? चाधकप्रत्य योपनिपातपरिपीडारहितत्वादिति चेत् सानो वृष्टिः पतिता, स्तम्भादिस्थूलाकारप्रत्ययस्थापि १५etrata परमार्थं सद्विपयत्वोपपत्तेः । तन्न स्थूलास्मानस्तत्केशाः । परमाण्वात्मान इति चेतः नः परमाणूनामप्रतिभासनास्, सर्व स्थूलाकारस्यैव वहिटोकना ।
स्यान्मवित्वमेव स्थूलत्वम् तच परमाणुपरस्परप्रत्यासतिरूपमेव नारखण्डाषविरूपं कचिदप्यवलोकनात् । अतः स्थूलप्रतिभास एव परमाणुप्रतिभासः, तत्कर्थ तदप्रतिभास इति ? तत्र एवं बौध्याभावप्रसङ्गात् । केशवनाकारप्रत्ययो "बाप्य इति चेत्; न; २० एवं तस्यापि केशपरस्परप्रत्यासत्तिरूपचनाकार गोथरत्वेन यथार्थत्वात् तादृशस्य च बाध्यश्वातुपपत्तेः । जयचिविषय एव धनाकारप्रत्ययः तेन वाध्यत्वमिति चेत्; न; केशप्रत्ययस्थापि स्वतः सत्प्रतिभासत्वापत्त्या परमाणुप्रतिभासनाभावस्यापरिहारात् । अपि च परमाणूनां care यदि तस्याप्रतिरोधः कथं तदात्मकं चैतत्यम्, विभिन्नेषु स्तम्भादिषु "सददर्शनासी
親
भेदप्रतिभासस्य तथा प्रतिरोध इति चेम्; न; भेदाव्यतिरेकात् परमाणून 'तस्प्रतिभासस्यापि तैया
२५ तथा च 'तत्प्रत्यासतिर्वैतत्यम् इति रिका वाचोयुक्तिः अनधिगतविषयत्वात् ॥ नीलादियानभासन्त एत्र परमाणव इति वेत; तथापि कथं विखताः ? प्रत्यासतिकृताद् भेदान
४० ।
स्यात्तदेव भा० ०, प०,
४ परमार्थविषयेव । ५ स्वाघ
- त्रैव दर्श-आ०, ब०, प०, स० । २ स्वच्मादिस्थूलाकार सरवम् २०, प०, स० ६ स्वाशन ला ३०, प०, स० । ७ वे सहाद-आ०, ब०, प०, स० । ८ निर्वाचन ९. शध्यभाव भ० च०, प०, स० । १० अध्यत इति आ०, ब०, प०, स० ११य इति चैन तरप्रति ० ० ० ० । तदर्शना-आ० ब०, प०, स० १ १३ प्रत्यास्था। १४ परमाणुप्रविगास्यापि । १५ प्रत्यासस्या १६ प्रि
१३