SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ - - - - ---- -- - ...- .-. प्रथमः प्रत्यक्षप्रस्ताव मानात्-इन्द्रियादिप्रत्यक्षं शब्दप्रतिभासवत्, तस्त्रात मानसाध्यदस्यदिति । स्वलक्षणेष्वसतः कथं शलदस्य सत्र प्रतिभासममिति चेत् ! स्थूलाकारवदिति शूमः । तदाह-अभिलापवत् । श्रमिलापः शब्दो विद्यतेऽस्मिन्निविभिलापवत् 'अर्थज्ञानम्' इति विभक्तिपरिणामेन सम्बन्धः । तदपि इन्द्रियों 'विकल्पकम् इति भावः । ततो यथा नासतः स्वलक्षणे सवस्यावभासन तथा स्थूलाकारस्यापि न स्यात् , तदस्ति च । यस्मात्सपावमिति कधन तदात्मन्नो बहिरर्थस्य ५ परमार्थत्वम् ? अपि च, विरलकेशाधिष्ठानस्यापि प्रनाकारस्यासस्य कुतोऽवसितम् ? सत्प्रतिभासात् इन्द्रियहरमा चेतन; जानिमार दानतियारम्भतिरोधात् । अन्यथा-- नीलादेषरंतुजातस्य यदेव प्रतिभासनम् । तदेव तदसत्त्वस्याप्यवभासनमापतेत् ॥५१३॥ तश्नाकारवत्प्राप्तं नीलागखिलमप्यसत् । अहिरर्थप्रधादाय दीयता सलिलाञ्जलिः ॥५१४|| असत्त्वोपाधिकत्वेन धन एषावभासते । मनीलादिवो नास्ति दोषोऽयमिति चेन्न तत् ।।५१५॥ घनसारस्य मिथ्यात्वं कथमेवं प्रकल्प्यताम ? नह्मसन्तमसम्वेन चुभ्यमानं मृघोचितम् ॥५१॥ वस्यापि धनयोधस्य सम्यग्ज्ञानस्वमेष चेस । निवर्तनीयमभ्रान्तपदसौवं हि किं भवेत् १ ॥५१७॥ चन्द्रद्वित्वावभासं चेज्ज्ञानं तदपि दुर्घटम् । असस्योपाधिकस्यैव तद्वित्वस्यापि भासनात् १५१८१ न तथा प्रतिपत्तिश्चेदनाकारेऽपि तत्समम् । तन्न सत्यतिमासेन तदसास्वावबोधनम् ||५१९॥ सवाह-'अर्थ' इत्यादि । अर्थस्य घनाकारस्व अर्यत इति ज्युस्पः , मान तस्मिन् असतः असस्वस्थ तदाकारसम्बन्धिन एवं प्रत्यासत्तेः प्रतिभासोऽन्यता व्यक्तम इत्यनुवर्तमानेन लिङ्गपरिणामेन उपहसनपरेण च सम्बन्धान 'अव्यक्तः' इति लभ्यते । निदर्शन. २५ माहे-'अभिलापयत्' इति । अभिलापशब्देन तजनितं ज्ञानं गृह्यते, अभिलाए इवामिलाप पदिति-अयमों यथामिलापज विज्ञान न स्वयमेव स्थविषयस्यामा गमयति तथा धनाकार. ज्ञानमपीति । भवतु तहि बाधकप्रत्ययात्तदभावावसाय इति चेत् । कस्तप्रत्ययः १. विरलकेशविषय प्रति चेत् । कीरशास्ते केशा यदधिष्ठान विरलचम् । स्थूलरूपर इति चेन्न .. ---in. ------ - --- - ---- प्रत्यक्त्यन् । २ विकल्पमिति सः। कुतोऽवस्थितस्तत्प्रतिभासी हीन्दिय--मा०, २०, ५०, स.। -अस्येत्या ७,०,५०,०। ५-माह अमिलापनदेन भाग, ०,०, ६यनत्यं विर-आ०,१०,५०, सः। --
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy