________________
न्यायविनिश्वयविवरणे
१६२
[
छात्र देवस्य वचनम् - " विविधाविधानस्य विकल्पनान्तरीयकत्वात् ।" [प्रमाणसं ० ० लो० ४] इवि । तर्हि तल्लक्षणे एव विकल्पः प्रत्यक्ष प्रतिषिध्यते इति चेत्; केन सत्प्रतिषेधः १ 'जात्यादेर्विवेकेन” इत्यादिना न्यायेनेति खेत्; न; सेन प्रत्येक दर्शनपुरस्सरश्येजनारकस्यैव तस्य निषेधात्, “विशेषणम्" इत्याद्युक्वा तदभिधानात, वक्षणस्य च ५ विकल्पस्योपकारेणासम्भवात् । न चाऽसम्बघतो निषेवैः स्वतः सिद्धेः" रामवर्तिकशुकानाम् । अम्यतस्तनिषेधइति चेत् किं तदन्यत् ? प्रत्यक्षमेय; तस्यैकानेक प्रतिभासविकल्प विकलस्यानुभ
"प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिद्धयति” [ प्र० वा० २।१२१ ] इत्यभिधानादिति चेत्; न; तस्यै तद्विकल्पात्मन एव 'आत्मनाऽनेकरूपेण' इति निवेदितत्वात् । संशयादिदोषापादनेन जात्यन्तर निराकरणात्तत्र तेन्निषेध इति चेत्; न; तथा दण्ड्यादिविकल्पेऽपि तन्नि१० वेधापतेः । कल्पित एव सोsपि न वास्तव इति चेत्; न; वस्तुभूतविकल्पाभा के तत्कल्पनापपत्तेर्निवेदितत्वात् । ततो यदि "स्पे आत्यन्तरस्य न संशयादिना पीडनं प्रत्यक्षेऽपि न स्यादविशेषात् ।
fare किमिदं संशयाद्यावदतं प्रमाणम् ? अप्रमाणापादितस्य दोषस्यादोषस्यात् । प्रत्यक्षमिति चेम्; न; तस्याविचारकत्वात् । अनुमानमिति चेत्; न; तस्य निर्विकल्पकस्या१५ भावास, अनभ्युपगमात् । विकल्पकत्वेऽपि स्वयमनमगसस्य अदोषापादनत्यात् । अवगतमेष कथमेवं विकल्पविकल्पात्मना "उमयात्मानमनुपद्रवं प्रतिपद्यमानमेव तत् प्रत्यक्षस्य जात्यन्तरे संशयादिकमापादयेत् "स्वरूपानमित्यप्रसङ्गात् ? सत्र सात्त्विकस्य विकल्पस्य प्रत्यक्ष कुतश्चिदपि निषेध इति सिद्धं सविकल्पकं प्रत्यक्षम् |
स्वसंवेदनाप्यक्षेण " तदिति
53
ननु व विशेषणविशेष्यभावेन तस्य सविकल्पकत्वमुक्तं न जात्यन्तरप्रतिभासत्वेन २० तत्कथमि तत्प्रयोजकमुच्यते ? जात्यन्तरप्रतिभासादन्यस्य तद्भाक्त्वस्याभावादिति चेत् ; न तहिं 'विशेषणविशेष्यभाकू' इति पृथगभिधातव्यम् जात्यन्तरप्रतिभासस्यै' ''आत्मना ' इत्यादिना प्रतिपादनादिति चेत्; न; उभयथा विकल्पावेदनार्थत्वादेवचनस्य । तथा हि-यदि निरंशविषयत्वं निर्विकल्पकत्वम् ; न तर्हि प्रत्यक्षं निर्विकल्पम्, तस्यानेकरूपस्य परावभासित्वेन विकल्पकत्वोपपतेः इत्यावेदनार्थमिदमिहितम्- 'अनेकरूपेण तादृशो ग्रहणम्' इति । तथा यदि अकृतयोजनं महामविकल्पकल्पम् तर्हि प्रत्यक्षमपि यदेव तथाविधं तदेवाविकरूपकम् कृतयोजनं तु विकल्पकमेवेति प्रतिपादयितुं 'विशेषणविशेष्यभाक्' इत्युक्तम् ।
२५
1
·
भिवादनस्य विकल्यास
म०, प०, स० १ २ उभयावभासिने सत्येकज्ञानलक्षणः । ३] अपि इस भर० ४० १० ० ४ः समः खतः सिद्धः भ० ३०, प० । ५ स्वतः सित्यादित्यर्थः । ६ प्रत्यचस्य श्याम बानेक-आ०, ब०, प०, स० १८ । ९ विकत्वनिषेधः । १० दयादिमिक राष्ट्रिकल्यजा- भ०, ४०, प०, स० १ ११ निर्विकल्पम् अव विकल्पकमिति । १२ अनुमानम् । १४ अनुमानस्य antratorteenनभिज्ञत्वं स्वाविति भावः । १५ सनस्य भ० य०, , ब०, प०, स०१७ अकृतयोजनम्
अनुमानम् । १२ स्वारी स्यन्तरत्वापत्तिवात विकल्प प०, स० १६ प -