________________
१६०
न्यायविनिश्वयविवरणे
[ श
५
›
"
योजनम् ? तथा चेत्; न; दण्डदेवदत्तयोरप्यमिश्रप्रतिभासत्वेन तदभावे वण्डीति विकल्पानुस्पतिप्रसङ्गाव् । मा भूपति चेत न यणं प्रति निदेर्शनप्रदर्शनविरोधात् । परप्रसि तत्प्रदर्शन मिति चेत् कथं परोऽप्यभिक्षं प्रतिपद्यमान एक मित्र प्रतिपथेत ? प्रतिपद्यमानो दृश्यत इति चेत ; तत्प्रतिपत्तिरेव तहिं विरोधोद्भावनेन निवारयितव्या । अपि [ ] स्वलोकव्यवहारस्यैवैविधत्वात्कुतः स्वयं तदभ्युपगमः क्रियते ? प्रयोजनादिति चेत् किं प्रयोजनम् ? विकल्पस्य संयोग्य हणत्वसाधनम् तथा हि-यद्विकल्पर्क arasave as दण्डीति विकल्पकम् विकल्पैकञ्च विवादास्पदमिति चेत्; न; निदर्शनस्य वस्तुतः साध्यविकत्वात् । परोपगमात्तर विकलत्यमिति चेत् न; उपगममात्रसिद्धस्याऽवस्तुरूपत्वात् । न चावस्तुरूपनिदर्शनवलोपनीतस्य साध्यस्यापि वस्तु१० रूपत्वम् । अवस्तुरूपमेव तदपि सर्वस्वापि संयोज्ययहणस्य सांवृतत्वादिति चेत् तर्हि कि सरसाधनप्रयासेन प्रयोजनाभावात् ? प्रयोजनवत्त्वे वस्तुरूपत्वापतेः । मा भूत्साध्यस्य प्रयोजनयत्त्वं तत्साधनं तु सप्रयोजनमेव, प्रत्यक्षे तद्रूपकल्पना निषेधनस्य सत्प्रयोजनत्वात् "अनिafarerrer faषेध्यस्य क्वविनिवेधायोगात् । स चार्य तनिषेधप्रयोगः-यन भेदप्रतिभासं तन संयोज्य यथा औरवारिज्ञानमतद्वेदिनः न भेदावभासच्च जातिजातिमदादिरूपेण १५ प्रत्यक्षम् यश्च न संयोज्यग्रहणं न सद्विकल्पकं यथा aa aaiरवारिषेदन मतद्वेदिनः न संयोज्यग्रहण प्रत्यक्षम् ततो निर्विकल्पकमिति चेत्; न; तत्रावस्तुरूपकल्पनाविरहस्य परं प्रत्यर्पि प्रसिद्धस्थेन तत्साधने सिद्धसाधनदोपपत्तेः । अवस्तुभूतायामपि कल्पनायां परस्य
i
वाभिनिवेशात् प्रत्यक्षे "तत्सद्भाव एव प्रसिद्धो न तद्विरहस्तत्कथं सिसाधनत्वमिति चेत् ? rances भूताया एव कल्पनाया निषेधात्, "वस्तुभूतया कल्पनया सविकल्पकमेत्र २० प्रत्यक्षं तम् । वस्तुभूता कल्पनैव नास्तीति चेत्; न; सद्भावे कल्पित कल्पनाया अध्यभाषापतेः । उभयकल्पनाविलोपस्य च कल्पनामन्तरेण दुरबोधत्वादित्यावेदितत्वात् । कस्पश्यैव कल्पनाविलोपप्रति सौ च विशेषणविशेष्यतयोजनमतिभासवती वस्तुत ' एवासौ" वत्र्या सद
यस्यापि प्रतिभासवत्त्वोपपत्तौ कथन वास्तव तत्र कल्पना ! ततो ययवस्तु कल्पनाविरहस्त साध्यते यस्तु कल्पनया विकल्पमेव संदापन्नम् । ततः प्रयासमात्रमेवैतत् धर्मकी:
२५
J
"विशेषणं विशेष्यच्च सम्यन्धं तौफिक स्थितिम् । गृहीत्वा य्यैतत्तथा प्रत्येति नान्यथा ॥
यथा दण्डन जात्यादेर्विवेकेना निरूपणात्
ear बोलना नास्ति कल्पनाऽप्यत्र नास्त्यतः ||" [प्र०वा० २।१४५ ] इति ।
१ योजनाभावे । २ दर्शनवि-आ०, ३०, प०, स० "प्रत्येकञ्च विणादीनां महणमन्तरेण न संयोज
यथा दीति प्रतीती" प्र० कार्तिक ०२१४६ । ३ चैत-आ०, ब०, प०, स०१४ अपि तु कस०
अपि चोक- ० प्र०, प० । ५ कल्प- अ० नं०, प०, स०१८वस्तुभूतायाः कल्पनायाः
स्यैव सिद्धत्वात् आ०, ब०, प०, स० । ६ अनविक भ० ज०, प०, स० १७ सि भा०, ब०, प०, स०१९-पि विक - ४१०, ब०, प०, स० १०कलनासा -आ०, ब०, प०, स० १२ का ११ विशेषणविशेष्यत्तयोजनप्रतिभास 1