________________
१८]
प्रथमः प्रत्यक्षप्रस्तावः योजनाया । तन्न पारमार्थिकी योजना ।"[प्र०वार्तिकाल० २६१४६] इति चेत् कथं तर्हि तेनैकोचम्-"संयोज्यग्रहवं हि कल्पना" धार्सिकाल० २.१४६ पति ? योजनाभाचे तत्यूकस्य ग्रहणस्यासम्भवान । तदयं योजनमनिच्छन्नेव तत्पूर्वकं ग्रहणमिष्यतीति कर्थ स्वस्थः १ संकृत्या वदिष्टेरदोष इति चेत् ; न ; 'संवृत्व परिज्ञानात् । असत्यपि योजने सदाभासं झानं संदर्थ इति चेत् ; नन्निमपि ज्ञानं नेन्द्रियजम , सत्र योजनप्रतिभासस्थानभ्युपगमात् । कल्पनैवेति चेत् । ५ न; योजनाभाये तदसम्भवात् । तत्सम्भषेन योजनमिति चेत् । न; अन्योन्याश्रयस्य सुल्यत्तत्वात् । न योजनं पुरोधाय कल्पना येनैवं प्रसङ्गः किन्तु तदामिव सोपजायत इति चेत् ; म; 'संयोज्य ग्रहणं हि कल्पना' इत्यत्र योजनस्य ग्रहणपूर्वकालत्वाभिधानविरोधात् । न विरोध एककालत्येऽपि ज्यादाय स्वपिति' इत्यादिवत् औपसंख्यानिकस्य कस्याप्रत्ययस्य भावादिति चेत् ; म; भेदप्रतिभासयोजनयोरप्येवमेककालत्वप्रसवात् । तथा च तदुक्तं परेण- १०
"योजनात्पूर्व प्रत्येकदर्शनपूर्विका कल्पना" [५० वार्तिकाल० २६१४६] इति ; तत्प्रतिविहितम् ।
भागि , किंदिल लायोजन जमामिला मन्योत्पा" न तावरहि विषयम् ; 'कल्प. नाया निर्विपयरषात् । अन्तर्विषयमिति चेत् ;न; तत्रापि भेदप्रतिभासाभावे सदसम्भवात् "अमिस्वप्रतिभासस्य' इत्यादि वचनात् । तत्प्रतिभासेऽपि नितरां तदनुपपत्तेः "विभिन्न प्रतिभासस्य" १५ इत्याधभिधानात् । न चानुपदर्शितविषयं योजनं नाम ; अयोजनमेव तत्स्यात् । सत्यमयोजनमेव तत् , संवृस्था सु तस्य योजनत्यभिष्यते इति चेत् । न ; 'संत्यापरिज्ञानान्' इत्यादिकस्य 'अयोजनमेय तत्स्यादिति' पर्यन्तस्यावर्तनाद, पुनरपि 'सत्यम्' इत्यादिवचने तस्यैवावर्तनात् चक्रकस्यानवस्थाचाहिनः प्रसन्नात् । तन्न परमार्थत इस संधूत्यापि परस्य योजनमिति न स्पन्न नाम 1 मा भूदिति चेत् ; कुतस्वदभारे योजनाभायस्थायगतिः १ 'अभिन्नप्रतिभा- २० सस्थ' इत्यादिकाद्वचनादिति चेत् ; न ; शव्दगडुमात्रात् , कस्यचिदवगमविरोधात् , ज्ञानकल्यमापरिश्रमवैफल्यापत्तेः । सदुपजनिसज्ञानादेवेति चेत् ; , सतोऽपि तुरुछामावस्यावगतिः असम्बन्धात् । नापि भावान्तरस्वभावस्य ; विशेषात्मनः शाब्दज्ञानाविषयत्वात् । सामान्यात्मनोऽपि कचिदयोजितस्याप्रतिभासनात् । योजितप्रतिभासने तु कथं सर्वात्मना कल्पनाभावः ?
प्रतिमासस्यैव कल्पनात्वात् । "संयोज्य" इत्यादिवचनापारमार्थिी घेयम्, संतिका १५ अनवरयादोषस्योक्तत्वात् । ततो दुरुस्तमेसन् “न पारमार्थिकी योजना" {प्र• बार्तिकाल. २११४६] इति ।
किश्च, मा भूतभेदैकान्ते योजनं तस्योभयापेक्षत्वात् , तत्र चोभयरूपाभावात्, भेदैकान्ते तु कथन योजनं तत्र सद्भावात् ? अमिनस्येम प्रतिभासनादिति चेत् ; किं पुनर्मिश्रणमेव
१ सत्यापिरि--भा०,२०,२०, स.1 २ संवर्धः योजनारिमकैद RARE १ योमनापूर्व प्रभा०प०,40,801 "योजनापूर्व प्रायेक-."-प्र. वानिककाल-५ कल्पना मा मा०, ५०प०.स.। शब्दागममात्रात् आ०,०,०,.10 उमवरूपसनावात् ।