________________
न्यायविनिश्चयविवरणे
[१८ स्पष्टसरम् अपरस्य प्रत्यासन्नतमस्य सतममिति 'दृष्ट एवार्य विभागा। तथा च "यवसा. दिनप्रतिभास न तत्तेनैकविषयं यथा रसज्ञान रूपज्ञानेन, प्रत्यक्षाद् भिमप्रतिभासं सानुमानम्" [ ] इत्यत्र भिन्नप्रतिमासलं समभिचारीति निवेदितं भवति, स्पष्टशानात् स्पष्टतयपिवानस्य मिन्नप्रतिभासत्वेऽप्येक विषयत्वोपलम्भात् । करिच्यते मात्र द्वितीये विस्तर इति मेहासीच निर्वध्यते ।
पुनरपि प्रहणविशेषण 'विशेष' इत्यादि । विशेषणं च जात्यादि व्यवच्छेदकत्वात, विशेष्यश्च तद्वत् व्यवच्छेद्यत्वान् , विशेषणविशेष्ये विषयत्वेन भजतीति 'विशेषणविशेष्य. भाक' इति । अनेनार्थग्रहणस्य विकल्पकत्वमुक्तम् । तथा हि-यत् सविशेषणमहर्ण तत्सवि. कल्पकं यथा दण्डीति ग्रहणम् । सविशेषणग्रहणञ्च जात्यादिमदर्थग्रहणमिति ।
स्यामलम-विशेष विशेष्यमिति च सत्येव योजने भवति तदभावे तदप्रतीते। 'योजनश्च सत्थेव भेटे । न च जात्यादि-ततामस्ति परस्परतो भेदः, तदनयभासनात् । संसगचिदनकभासमिति चेत् ; सति भेदे संसर्ग एवं करमान् ? समानदेशकालत्वादिति चेत् । न; समानदेशालानामपि स्वरूपस्य भेदात् । मिनरेशकालानामपि स्वरूपभेदानेच तेथाप्रतिमासो
म देशकालभेदात् । यदि हि वत्र म सपनेदो देशदिनोऽपि न भासनम् । देखा १५ भेवेऽपि परेषां वर्णसंस्थानयोरनभासत एव भेदो वातातपयरेश्च इति म धेशाधभेदावरभासभेदो
हीयते । अथ समदाबसम्बन्धबलादेकलोलीभावेन प्रतिभासनम् ; तथा सति सर्वत्र संपाव कल्पनाप्रससा सर्व एषाभेदप्रतिभासो नाभेदसाधनं भवेत् । ततोऽनवभासनानास्येव जात्यादि-तद्वतां भेद इति न तदायत्तं तन्न योजनम् , अयोजने च न विशेषादिकमिति रु
वदाक्त्वं प्रत्याभस्य यतो विकल्पकत्यं तस्येति । तपि न साधु मतम् ; ऐकान्तिकस्य भेद२० प्रतिभासस्थाभावेऽपि जात्यादि-तद्वता कश्चश्चित्तत्प्रतिभासस्य प्रागेध प्रतिपादितत्त्वान् । सति घ तस्मिन् कथञ्चिभेदात्मनो योजनस्थापि भाषात् । अवश्यं चैतदेवमङ्गीकर्तव्यम् ऐकान्तिके भेदप्रतिभासे तदभेदप्रतिभासद् योजनस्यैवाभापत्तेः ।
मन्वयमिष्टे स्वाने दृष्टिलाभस्तथागतानां योजमाभावस्य सभ्युपगमात् । तथा व पचन प्रज्ञाकरस्य
"अभिन्न प्रतिमासस्य योजनं कस्य केन का ? विभिनप्रतिभासस्य योज॑नं न प्रतिभाति (प्रीतिभाक) ॥
इत्यभिन्न प्रतिभासं हि तत् एकमेव कस्तत्र योजनार्थः उभयापेक्षत्वायोजनाया। अथ भिन्न प्रतिभासदयं तदा परस्परचियेकेन प्रतिभासनाम्निस्तराम् अयोजनेत्यसम्भत्र एव
१ स्पष्ट मा०, ०, स. २-प्रश्ववभासन नमार, ०,१०, सात -ma., प०, स० । । मोज मा , ५०, ५०, सय ५ भिनप्रतिभासः । तथाकसपना-भा०, 40, ,सा। ७ कर्थभेदभेदारमनी स. कदाभेदात्मनो प-14-1न प्रतिभासति । "योजन प्रतीतिभाव"-प्र. पातिककारक