________________
སྐྱ
शट
प्रथमः प्रत्यक्ष प्रस्तावः
दर्शनार्थसारूप्यं यदि वत्तं भवेत् ।
कल्पनाविरद्दाभावात् प्रत्यक्षं तत्कथं भवेत् १ ११५०१ ॥ सविकल्पकमेवेदं प्रत्यक्षं यदि करूप्यते ।
प्रत्यक्ष कल्पनापोढं भव्यापि लक्षणम् ॥१५०२ ॥ परमार्थेन साध्यस्याभावादवेदने । कल्पनाविरहस्तस्मिन्नस्त्येवेति यदोच्यते ॥ ५०३ ॥ अतद्रूपस्य तस्यार्थविषयत्वं तदा कथम् ।
सर्वसाधारणस्यास्ये नियेमोऽपि कचित्कुतः ? ५०४ ॥ स्वतस्तदर्थं विन्नियतार्थं कम् ।
तरपनियेवं सारूप्यं वर्हि निष्फलम् ||५०५॥३ न पार्थदर्शनं नास्ति तस्य पूर्व समर्थशत । अर्थदर्शनमध्य तद्वाणैः परिस्फुटम् ॥१५०६ ॥ अकल्पनाकृतं वाच्यं सारूयमहितम् । सत्यदर्शनं सच्चेद्धान्तिरेवार्थमयोः ||५०७॥ अन्यथादर्शनाभावान्नाभ्रान्तपदमर्थवत् ।
१५७
१०
१५
तस्माद्वस्तुसदेव
पर्यायात्मकत्ववत् स
उशि
प्रत्यक्षस्येति सूतम्-- 'आत्मनानेकरूपेण after area: । व्यकं ग्रहणम्' इति ।
शिनष्टि fafe शमलं सामान्यस्य विशेषात्मकं विशेषस्य सामान्यात्मकमिति । aa यदि विशेषात्मकमित्यत्रानधारणम् शवलमिति व्याख्यानमनुपपन्नम, विशेषैकात्मनः पल- २० स्वायोगात् । एतेन सामन्यात्मकमित्यपि विचारितम् । नोभयत्रव्यवधारणम्, विशेषात्मनि सामान्यात्मनः, draft free विद्यमानत्वादिति चेन उपपन्नमेवं शवलमिति व्याख्यानम् विपदं तु पुनरुक्तं भवेन ग्रहणशावल्यस्य 'अनेकरूपेण' इत्यनेन गतत्वात् । प्रत्यक्षशास्यमेव तेन गतं नार्थप्रहणशास्यमिति चेत्; न; प्रत्यक्षात्तदर्थग्रहणस्याव्यतिरेकात् । तन्मे orrentaferrer व्याख्यायते-
१ दर्शमस्य । १ विषयप्रतिनियमः । ३ मित्येवं प० । प्रत्यक्षसम् । ५ तत् सारूप्यदर्शनं प्रति
रे येत् अर्थः अन्ययादर्शनात् इत्याद्यन्वयः ।
+
अनेकरूपेणैति वैन
पर आ०, ब०,
ब० स० । ८ अनेकरूपेणेति पदेन । ९ मिचित्रपदेन ।
२५
विचित्र स्पष्ट परादिप्रतिभासभेदेन नानाप्रकारमिति । नन्विमपि वैचित्र्यम् । अनेकेत्यादिनैव गतं तत्कथं पौनस्वस्यैपरिहार इति चेत ; ส i egeta "तेन तदभिधानम् अनेन तु नानासन्तान हणगतस्य प्रतिभासभेदस्याभिधानमिति taraar | कस्वविद्धि प्रत्यासन्नस्य स्पर्धग्रहणम् अन्यस्य प्रत्यासन्नतरस्य
:
1
I
1
1
3