SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १५६ न्यायविनिश्चय विवरण {१८ पपि, पनगमाय बिगालपाणिवाल, यति सशविकल्पादेव सद्विकल्पः । तर्हि सर्वस्यापि मनोविभ्रमस्यान्तरूपप्लयजत्तयेवापतितम् , तथा भेदभेव वराज्यम्-- "अस्तीयमपि या त्वन्तरूपप्लक्समुद्भया" [अ० वा० २।३६२ भान्तिः ' इति, न "साधर्म्यदर्शनाल्लोके भ्रान्तिः" इति, तस्यार्थान्तराभावात् । न कधचनप्रतिपन्नेऽथे ५ वचनान्तरमर्थवत् ; अतिप्रसङ्गात् । ततो न दर्शनशब्दस्य विकल्पार्थत्वम्, प्रत्यक्षार्थस्वस्यैकोपपतेः । प्रत्यक्षे च दर्शने न साटश्यस्यावस्तुत्यम् ; दर्शनविषयस्य तदयोमात् । दर्शनस्यापि भ्रान्तत्वान्न तद्विष्यस्वेन वस्तुत्वं सारश्यस्येति चेत् । न ; सर्वदा सैरशस्यैव विषयस्य दर्शने विभासनात । सथा हि धूमान्तरसमस्यैव धूमस्येह प्रवेदनम् । निराकारेऽपि विनाने नात्यन्ताय विधर्मणः ॥४९६॥ धूमश्चायमिति झेचं प्रत्यभिज्ञानमन्यथा । कथं नास्य लिहत्त्वं पर्वताग्निप्रसाधने ॥४९॥ पश्यतोऽप्यविध प्रत्यभिज्ञा दीरशी पाषाणाग्रुपलम्भेऽपि किमेवं नोपजायते १ ॥४९८॥ स्था र सति सर्वत्र सर्वस्मादविशेषतः हुताशनानुमान स्याद् वस्तुसारश्यषिद्विषाम् १४९९॥ धूमवासनाप्रभोधयत्येव धूमप्रत्यभिज्ञानम्, न च पाषाणादायस्ति तस्बोधवत्वं संस्म धूमस्वलक्षपासिविलक्षणत्वेन तत्प्रबोधं प्रत्यनुपयोगास् तत्कथं तत्र तत्प्रत्यभिज्ञानं यतः पावकानुमाने स्विमिति चेत् ।न; धूमान्वरस्यापि घूमस्थलक्षणादसिविलक्षणस्यात् । तत्कार्यकारित्वान्नातिविलक्षण२० त्वमिति चेत् ; न; असिमूत्वास् , ऍकधूमकार्य एव धूमान्तरव्यापारस्थाप्रेतीते, तत्सदृश पव" तदन्तरस्य व्यापारोपलम्मात् । अस्तु सदृशकार्यकारित्वादेषावैलक्षण्यमिति चेत् ; कुठः कार्ययोरपि सादृश्यम् ? साहशापरकार्यद्वयजननादिति चेत ; न तद्द्वयस्यापि सारश्यं सुदपरसएश"तद्वयजननादित्यनवस्थामापतेः । स्वत एव कार्यसादृश्ये धूमसादृश्यमपि स्वत एवास्तु कि "तत्र कार्यसाटश्यपरिकल्पनया ? कारणसादृश्यात् सरसादइयमित्यप्येतेन प्रत्युसम्; न्यायस्य २५ समानत्वात् । ततो वस्तुत पद "साश्यस्य भावात् कयमन्तष्ठिय तद्विषयं तदर्शनं न मवेत् ? भन्योन्यस शोरेव घेदन स्वार्थयोरिति । अनुस्कसिमेवेदं साकारज्ञानवादिनः ।।५००। -कायस्पो-प्रा०, २०, ५०, स.1 २ सदसदर्भाने । २ सादास्यैव स०, धूमस्य प्रतिवे-1०, प. प., स. ५-स्तैद धूम-30,400, स पाषाणस्य। धूमकार्य ।। ८ एक. धूम-मा०, २०, ५०, स! १-प्रतिषसखरम-81०, २०, २०११. एष दावा , २०, ५०, स०। 11-वैद्रयदर्शनादि-बा०,५०,५०,०। १२ तासा-०२.०, १३ सादृश्याभावातरकचमन्तनहिष रहिषयदर्शवम् प्रा. प . स .
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy