SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ म्यायविनिश्चयविधरणे [१८ अनित्यत्वं नरस्थापि दुधार चित्त्वष वेस् ॥४९२॥ निरन्वयस्यानित्यस्य न यात्मत्वं सयुक्तिकम् । स्मृतिप्रत्यवमादिकायें तस्याक्षमस्वतः ॥४९३१॥ निस्थानियस्वभावरष यदि तस्योपवर्यते । स्थाहादानुप्रवेशोऽयं महान दोषस्तवापतेत् ॥४९४!! तन्न पुंसश्चिदात्मर कथविदपि युज्यते । विचारोल्लेखभागानो समुच्येता यतो भवेत् ।।४९५॥ सन्न विचारोहखानां कुतश्चिदपि सम्भवति समुच्चयो यतः सर्वेषां विचारत्वमुपपद्यते। तन्न प्रथमो विकल्प उपपत्तिमान् । १० भवतु तर्हि द्वितीय एय विकल्पः अन्वितज्ञानाधिष्टानानामुल्लेखाना विचारस्वोपगमा दिति चेत् ; सिद्धं तर्हि विचारस्य क्रमानेकामरूपत्वमिसि निरनय तस्य निदर्शनत्वम् । ननु संश्यादिदोषादनेकान्तः कथं तदात्मनि परमार्थ इति चेत् ? कई विचारे १ वत्रापि मा भूदिति घेत ; नास्त्येष तर्हि थिचारः । तथा चेत् । न संशयाधुवाधनं तस्य विचारनिबन्धसत्वात् । अथ सत्र संशयादिरेव नास्ति मिरवधास्तीतिविषयस्वादिति ; समानमेतत् सदासन्यपि, तदने१५ कान्तस्यापि स्वतोऽनन्तरानुमानारच निरवद्यादेव प्रतीतेः । ततो विधारवाशानात्मनि उपपन्नमने कान्तास्मकत्वम् । एतदेवाह-अनेकरूपेण । अनेकश्चासौ क्रमभौविनामोल्लेखत्थात् रूपश्चासौ निरूपणत्वान इत्यनेफरूपः, सेन दृष्टान्सेन यः सिद्ध क्रमानेकरूपश्चक्षुरादिशामात्मा नेति । ___ मन्येक एघ 'अनेकरूपेण' इति शब्दः, तेन यदि साध्यमभिधीयते निदर्शनमनभिधान प्राप्तम् , समिधाने साथ्यमवचनमेवापन्नम्, एकेन युगपदनेका निवेदनायोगादिति चेत् ;न २० आवृत्त्या साध्यप्रचनादेव निदर्शनस्यापि प्रतिपत्तेः। भवत्येवम् अर्थशानस्य सक्रमवत् क्रमेणाम्यनेकरूपत्वं न्यायोपपन्नत्यान् , न पुनर्बहिरर्थस्य तस्य निरंशत्वात् क्षणक्षीणत्वाच्चेति चेत् । अत्राह तादृशः। मारग अक्षज्ञानारमा सम्भवक्रमाभ्यामनेकरूपा साहशः तत्सहास्य बहिरर्थस्य प्रवर्ण तस्यापि संम्भवक्रमाभ्यामकरूपत्वे न्यायसहावास्, युगपमानासबारमविज्ञानवन् नानानीलायाकारस्य बर्भािवस्य प्रत्यक्षेणैक बेदनात् । प्रत्यक्षस्य च नमानेकरूपत्वे२५ "ऽवस्थिते अवस्थितमेव बहिरर्थस्थापि ताप्यम्, तत्त्यैव तहणोपायत्वात् । न हि निरवधे तहणोपाये तदनवस्थानमुपपन्नम् ।। यत्पुनरेतस्-अर्थज्ञानस्योपपन्नमेव विचित्रैकरूपत्वम् अशक्यविवेपनत्वास न पहिरर्थस्य सदभावादिति; वास्ताम् , उत्तरत्र विचारात् । तस्मादवस्थितम्-अन्तहिन तद्भवसामान्यविषयखमक्षज्ञानस्य । विशेषव्यतिरिकस्य तु सामान्यस्य निराकरणमभिप्रेतमेवेति च प्रत्यबस्थीयते । -सनाकृत-मा०, ब०,५०, भाविनीरले-भा०, ०, १०, सा. ३-नमभिधामा०, २०,०, +14 संभवमामा-80०, २०, ५०, स.। क्रमयागपचाभ्याम् । ५-पस्थापितेऽ३-400, बर, १०, स! ६ चित्राभासामि मुद्धिरकैव समाधिविलक्षणात्यात शक्यविदेखनं चित्रमनेकम् , अवयविनबनाय धुमालादः।"प्र.पालिकाक० २१२२.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy