________________
१८
प्रथमः प्रत्यक्षप्रस्ताव न तत्समुच्याङ्गत्यं प्रत्येक प्राच्यदूषणात् । नापि सम्भूय; सम्भूतः क्रमाविष्वसम्भवात् १४७८।। समुच्चितास्तदङ्ग चेन का समुच्चयकृत् ? पुमरन् । म र मेस्यादेदारस्यावामियोमः ४७९॥ सचक्रकानवस्थानदूषणस्यानिवारणात् । समान थपिएकोल्लेखैः सवैरपि समुभवयः ॥४८॥ कलिग्नित्यरुपैस्तैः समुच्येता पुमान्यति । वैनित्यत्वे पुमानन्यो निक्षल: परिकल्प्यते ॥४८॥ स्मृतिप्रत्यवमर्शादेखत्मकार्यस्य सर्वथा। सत्रैवान्धितविज्ञाने सर्वस्यापि समाहितः १४८२॥ सुरिणः स्वयमेवेई यथास्थान पदिश्यते । वनारमापि स्वनिष्ठेन चेतनेन समुच्चयों ॥४८३}}
आल्मा चेतनसम्बन्धाच्चेतनश्चेषाधिनम् । तसैतन्यम्, कथं तेन चेतनस्तत्वतः पुभाम् ? ॥४८४॥ अतत्वेऽ] सनशासौ चेतनार्थक्षमः कथम् ।। मणेसपाधितो रक्तान हि रक्तमयोजनम् ।।४८५।। अन्यथा तदिशेनैव सन्तानेन समुच्चयात् । आत्मकरूपनयिय॑मनिवार्य प्रसज्यते ॥४८६॥ तस्मादचेतनोऽतस्वदेसनो वा नरोऽधमः । न क्षमश्चेतनार्थाय सन्तानक्दयुस्तितः ॥१८॥ साम्पन्धिकस्य चिर्पस सास्तिकत्येऽपि यदि। मरादर्थान्तर; तेन नरः स्याच्चेसनः कथम् ! ॥४८८॥ आकाशस्यापि सेनैव चेतनत्वानुषजन्नात् । पुंस्येव तस्य सम्बधान्नेति चेल असदुतरम् ।।४८९॥ . साम्पन्धिकं पुनश्चित्तमेवं सत्यन्यवागतम् । तेनाप्यर्थान्तरेणात्मा चिच्चेत् ; व्योम न कि तशं ॥४९०॥ पुनः साम्बन्धि विस्वम्हत्मन्येदेखि कल्पने । प्रायदोशनुवृत्तिः "स्वादनवस्थानवेशसम् ॥४९१॥ भराव्यतिरिक्त चेचिस्वमौपाधिकं तदा
-भाषीटर-श्रा, बा, ५०, स . रूपस्तैः भाग, बस खोलनी निस्यत्वे । -भान्वयमेवेदं भार, ०,१०० भात्म-आ०,०, ०५-तने थे-भा०, २०, ५०, सा। अतरवभूतेनैव ! वित्तस्य भब., १०० कथा आ.व., ५०, स. .-मनैवेति आ०, ब..स ."-सि स्वा-मा०,२०,०,स. १२ तथा आ.,.,.,