SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १५२ न्यायविनिमयविवरण [१८ समुश्चयप्रयोजननिवन्धनत्वमिति घेत; म; तत्रापि 'अपि च' इत्यादेः प्रसङ्गस्यानिधर्तनात् यककापस: अनवस्थोपनिपाताच्य । तेन विकल्पात् विधारोल्लेखानां सम्भवति समुनयः । सम्साना सम्भवतीति चेत् ; ; तत्रापि विकल्पबहोपात् । अपि च, ; कलमासन्तानश्वेतवस्तुसन् । सस एवान्यथा प्राप्तमन्यदप्यर्थ वेदनम् ॥ ४६५॥ तत्पूर्वत्वात्पुमर्थस्य व्युत्पाद्यः स्यान स एव वः । निष्प्रयोजनमेवातः सम्यरज्ञान विचारणम् ।।४६६॥ संस्थ वस्तुस्वमारोपादित्यप्येतेन चिन्तितम् । किचारेपेण बस्तुत्वभवस्तुत्वान भिद्यते ॥४६७॥ अन्यथा माश्योऽप्यग्निरभ्यारोपण कल्पितः । सुपसिद्धाग्निवस्फुर्यान किन्न पाकप्रयोजनम् ? ॥४६८।। घरसुसमाधि सन्सानो भिद्यते चेत्प्रतिक्षणम् । विसरोल्लेखभाशेक्तरेष दोपैन मुच्यते ॥४६९॥ न चेद्रियेत भिधेत क्षणभनिजगकथा ! अचित्त्यावम्वितोऽप्येषः समुञ्चयकरः कथम् १६४७०॥ "विस्वेऽप्येकस्वभावरखे सन्सानान्न समुख्यः । सस्मिन्य चायं चेति व्यापारस्याप्यसम्भवात् ।।४७१॥ 'चित्पर्ययस्वभावत्वे मतान्तरगतिर्भवेत् । सन्न सन्तानको युरर्क सर्वशब्दार्थकल्पनम् ।।४७२॥ अनेनैव पथाऽऽत्मापि यौगोक्तः प्रतिवर्णितः । सस्थाप्यचेतनत्येनाधिकायत्समुपये १४७३।। चेतनेन स्वनिष्ठेन समुध्येता स चेन्मतः । प्रत्युल्लेखमतं तद्वा यकोल्लेखगोचरम् ? ॥४७॥ एकोल्लेखगनासो चेतनेन कथं युमा । अन्योल्लेखानविज्ञातान् समुच्चयपथं नयेस् ? ॥४७॥ अतिप्रसङ्गाष्टोऽयमविज्ञाससमुच्चयः । एवं हि घेतन न स्यादेकोलेस्पेन सार्थकम् ।।४७६॥ परयुलेखासत्वे तु तस्यापि क्रमभाविनः । उल्लेखा बहवस्तेषामपि क्षणविनाशिनाम् ॥४७॥ -२५ स्वदप्र-आ, , ५०,स। सन्नियिक-१०। म एवात: -RE, ... ५... सन्सावस्य । ५ ते चित्प्र-श्री०, ५०, प., रकथाम् भाग, ५०, चिय-मा... पास चित्पर्याय-W0,0०, स.1
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy