________________
१८]
प्रथमः प्रत्यक्षप्रस्तावा नायामनवस्थाप्रसङ्गादितिः सदपि न सम्यक् : एकान्तभेदाभेष्टयोः एवं दोषेऽपि कश्चित्पक्षस्यरप्रविक्षेपात् । 'कश्चित्' इति. अन्धपदमात्रमेतत् , तदर्थस्य जात्यन्तरस्याप्रसिद्धरिति चेत् । न; तस्यानुभवोपरुद्धत्यात निखद्यानुमानगोचररवेन च सुप्रसिद्धत्वात् । तच्चेदमनुमानम्-क्रमप्रवृसानेकरूपः चक्षुरादिबोधारमा बोधत्वात् विचारवत् । को पुनर्विचारः इति चेत् ?
"एकत्र दृष्टो भेदो हि कचिनान्यत्र दृश्यते ।
न समाद्भिश्रमस्त्यन्यसामान्यं बुद्ध्यभेदतः !" [प्रा० २।१२६] इत्ययमेव । कथमस्य निदर्शनस्य चक्षुरादिज्ञानात्मनः क्रमानेकरूपत्वे स्यादिति चेस् ? उच्यते-- अस्य स्खलु क्रमप्रवृत्ता बहत्व उल्लेखर 'एकत्र' इति 'दृष्ट' इति 'भेद' इति 'कचित्' इति 'नान्यत्र' इति एवमुत्तरेऽपि । नेपालन्य निरन्धयविछिन्नानां विचारत्वम, अन्धितैकज्ञानाधिष्ठानमन वा? निरन्ययविच्छिमानामपि प्रत्येक विचारत्वे
प्रथमोल्लेखनाव सामान्याभावनिर्णयात् । तदुत्तरोसोल्लेवो भवेयुर्नियोजनाः ॥४६२३॥ तत्सस्यनिश्श्येऽप्याँदिचक्षुर्व्यापारतोऽन्यया । तदुत्तरोत्तरश्चक्षुापारो व्यर्थकः कथम्,४६३॥ सम्भूयैव विचारस्वं सेवामित्यप्यसङ्गतम् ।
मिणां सम्भवाभावात् अणक्षीणारमना मिथः ।।४६४॥ में हि सम्भूय तेषां विचारत्वम् ; क्रमभावित्वे सम्भवाभावात् । नापि प्रत्येकम् ; एकत पव सामान्याभावनिहानात् उस्लेखान्तरवैयापत्तेः, अपि तु सर्वेषामेव तेषां विचारस्यम् । कालान्तरानुसन्धानशून्यानामपि तेषामेका सन्निाने व्यापारादिति चेत् । न; कालप्रत्यासनस्यैव तत्र व्यापारा() "सम्भवात् , व्यवहितानां तु पूर्वपूर्चा साना उदयोगाप, अन्यथा सामान्य- २० ज्ञानेऽपि क्षणिकक्रमभावियक्षुरादिव्यापारण कारणवोपपरी तत्पविक्षेपः" प्रक्षाकरस्य प्रेक्षावश्वमकुर्यान।
अपि च, 'सर्वेषाम्' इत्युक्तम् , तत्र कः सर्वशब्दार्थः ? निरयशेषसमुच्य इति चेत..; . अयमपि कस्य व्यापारः ? कस्यविद्रिकल्पस्येति चेत् । तस्यापि तर्हि विचारोल्लेखाम् एकोति प्रथम उल्लेखो दृष्न इति द्वितीयो भेद इत्यादिस्कृतीयादिः' इत्युल्लिख्योहिल्य समुचिन्यतो २५ विचारखग्रहब एबोल्लेपरः प्रामाः, तेषामपि क्षणध्वंसिनो र प्रत्येक समुच्चयकरस्व' पूर्वक्युल्लेखान्वरयापत्तेः। नापि सम्भयोपाधीनाम् : कमभावित्वेन तदभावात् । तेषामपि सर्वेपामेव
कश्चित्प्रवन-आ०,०,१०,801 "कयमिदित्यन्धपदमेतत्"-हेतुविकटी.यु. ९४।३-दोषा-०,५०,५०,१०। ४ एकति शब्दादेव । ५ दृष्टो भेद सादिक ६ अन्यथा उत्तरोत्तरोलेरखाना सार्च. करखे आदिचक्षुयापारसः तत्सवभिश्चयेऽपि तदुत्तरोत्तरवापार यं व्यर्थः इति । -यादिय-मा०,०,५०, स.। ८ प्रमाणम् सान समय
सामधारासम्म-श्रा०,व०प०, अर ताडर त्रुडितम् । ""सामान्यस्म इन्द्रियामाखातू..."-प्रजातिकाल. २०१२६ । १२-युल्लेशसभु-बा०, २०, ५०, सक।