SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [१६८ त्वात् । अपरिहातेन रूपेण कश्चं तस्य प्रत्यापरिक्षानानात्वमिति चेन् ? म; सर्वात्मना परिज्ञातस्यैव तस्य तदात्यगित्यमभ्युपगमात् । तदभेदस्यापरिक्षाने कथमस्तित्वमिति चेत् ? न; कार्यभवादेव तद्देदस्य सुपरिवावस्यात् । भिन्न हि सत्कार्यमर्थवेदन स्वसंवेदनं च । महि तदेकरूपस्ने सत्युपपन्नम् , उक्तत्वात् न्यावस्य । न चैकान्तिकस्त देदः । कार्यभेदस्याप्पैकान्ति५ कस्वाभावात् । महि स्वसंवेदनादर्थवेदनं सतो का स्वसंवेदनमकान्ततो भिन्नम् ; अभेवस्थापि कथञ्चिदुपटम्भात् । नन्वेवं पहिरपि नानानीलपीतादिविपश्यत्वे कथमिवत्संवेदनभेदः तन्निअन्धन रूपभेदः प्राप्नोतीति चेत् ; सत्यमेतत् ; न्यायोपपन्नत्वात् । अनेकरूपत्वमपि तस्य योकरूपनिषद्धमेव, अनेकसंवेदनत्वमेव तस्य तैग्निषद्धमस्तु किमनेकरूपत्वकल्पनया ? तदपि । वदपरानेकरूपनिबद्धमेवेति चेतन : तस्यापि सदपगलेकरूपनिबद्धत्वकल्पनायामनजस्थापते. 1 रितिवेत : ३ : पूर्वपूर्वानेकरूपनियस्य उत्सरोसरस्य तपस्योपपत्तेः अव्यवस्थितदोपाभावात अनादिस्खेनोपादानोपादेयभावस्य प्रकल्पनात् ।। + भवतु बहिरर्थस्य ग्रहणम् , अन्वितस्य तु कथं ग्रहणम् । प्रत्यक्षस्य क्षधापर्यवसायित्वेन सम्पयाधिपूर्वापर मनमो ३२.३ नादिवि का , २ , "स्य तत्पर्यवसायित्वाभावात् , कालान्तरावस्थायित्वेन प्रथमलोचनादिव्यापारादुत्पत्तेः । अपरापरस्साई तद्व्यापारः कैमर्थ: १५ क्यात् । प्रथमप्रत्यक्षादेव यहि वान्वयस्य प्रतिपत्तेः प्रत्यक्षान्तरस्यानपेक्षणादिति चेत् ; न; तेने' "तयारपरस्यरतिशयस्य साधनात् । तथा हि अक्षव्यापारतः प्राच्यादुत्पन्नस्य रगात्मनः । "अन्यतोऽवप्रहात्मत्वमीहनात्मत्वमन्यतः ॥४६॥ अभ्यतोऽवायरूपत्वं धारणामत्वमान्यतः । तथ्यापारासतो नास्ति वैफल्य "तस्य सास्विकम् ।।४६१।। तदेवाह- अनेकरूपेण ।' अनेकम् अपरापरलोचनादिव्यापारोपनीतमादुर्भायोपग्रहम् अवग हादिविशेषामिख्य रूपं यस्य तेनेति । ततो निराकृतमेतत्-"ग्रहणस्य तु कालान्तरस्थानवचे सकृदेव तथा ग्रहणामिति । सदेव चतुरनुवर्चनं वृथेति प्रासम्' [ ] इति । ' स्यान्मतम्-प्रत्यक्षान" तमिशेषस्यानन्तरत्वे तद्वत् प्रथमचक्षुरादिव्यापारादेवोत्पनत्वात्त. २५ किं पुनस्तब्यापारानुवर्शयेन ; अर्थान्तरत्वे तु कथं तस्येति व्यपदेशः सम्बन्धाभाषास् ? तद्विशेषाप्रत्यक्षस्योपकारः सम्बन्ध इति चेत् ; न; "तस्थापि तस्मादनान्तरस्वे पूर्ववोषात् , अर्थान्तरस्येऽपि सम्बन्धासन व्यपदेशानुपपत्तेः । उपकारादप्युपकारान्तरसम्बन्धपरिकल्प. ---.-.... . ..- -........ . ....---. -:- ... ... ... .. अनेकरूपस्य । २ --तस्य तस्यैतद-प्रा०,५०,०, । ३ स्वपरि- ,प,स कार्यभेदस्यैका-१०, २०, ५०,801 ५ प्रत्यक्षम तभिवन्धनम् 80,40, प०, स । एकाएनिबद्धमस्तु । प्रत्यक्षस्य। क्षणपर्यवसायित्वाभावात् । ५ अपरापरल्यापारेण | " प्रत्यक्ष एवं । तत्रैवापरापरति-बा०, २०, ५०,०1 1 स्यापारात् । १२ अयरापरब्यापारम्य । १३ अप्रहाशास्त्रकस्य अतिश्यप। १३ प्रत्यकवत् । ३५ उपकारस्यापि ११६ प्रत्यक्षात् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy