SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १८] प्रथमः प्रत्यक्षप्रस्ताव वेषभेकस्वभावेन पंतभेदनेककम् । संस्य मानास्वभावत्यमेवं सति सुदुर्घटम् ।।४५५।। एकरुपमहाविष्टस्वभावस्यैव चत्परम् । विषयीभावमापनं कथं तस्मातृथक् भयो ? ।।४५३॥ वेगं नानास्वभायेन संचेत्स्यादनयस्थितिः । अस्यापि सारण परेशैव महोना इति थे ; अत्र प्रविविधानम् अनेकरूपज्ञानं हि नान्यस्वे दनात् । किं तमानेकरूपस्य परस्य परिकल्पनम् ॥४५८।। अनवस्थामद स्थित्यं यत्सामर्यादुपस्थितम् । बहिरर्थपरिधान निरुणद्धि प्रसिद्धिमान् ॥४५९|| न हि प्रत्यभवेदनादन्यदेव अनेकरूपयेदनम । समच तन्छक्तिरूपा पपन्नमेक,ससः किं तत्रापरानेकरूपपरिकल्पनेन ? यतोऽयमनवस्थानदोधो अहिरर्थपरिच्छेदप्रसिद्धिविध्वंसकारी निराअधत्तिः प्रवर्सतः । साई प्राव्यतिरिक्तमेशनेकरूपं सपरिज्ञान विषयत्वात् तद्रूपवत् , तथा धान्येन रूपेणार्थवेदनम् अन्येन च स्वधेदनमिति स्वराद्धान्तो विरुध्यत इति चेत् । न सर्वथा १५ तश्यतिरेनस्याशक्यसाधनस्यात् । सर्वथा हि प्रत्यक्षादमेफरूपस्याच्यतिरेके तदेव प्रत्यक्ष निर्भागमयशिष्येत । न प निर्भागं प्रत्यक्षमन्यद्वा वासु किब्धिसम्भवति निरक्यप्रमाणसंवेवासयादिति करिष्यत एवात्र प्ररन्थः । कथयिष्यतिरेकसाधनं तु सिद्धसाधनमेव, रूपसद्वतररगन्तव्यतिरेकस्यानभ्युपगमान । नन्वेवमपि वेनात्मना प्रत्यक्षातव्यतिरिक्त तेन तत्परिज्ञानमेव "तस्यापि परिज्ञानमरतु, येन तु "तद् व्यतिरिक्त सेनान्यदेव तद्वेदनाद्' अनेकरूपवेदनमिति २० तशिबन्धनमायदेव शरिरूपं" परिकल्पयितव्यम् , सद्रूपवेदनमप्यन्यस्मादेव शतिरूपादिति तदवस्थमनवस्थानमिति छन् । अन्यदेव सदनमिति कुतः ? तथैवानुभरादिति चेन् ; न;"रूपतद्विषयस्य वेदनद्वयस्थाननुभवात् । अनुभवे बा कथमानवस्थानं संस्थानुर्भ अप्रतिकूलत्वात् , दिद. मन्थोन्यव्याहतम्-'अनुभवश्वावस्थानं च इति । यदि भिन्न वदनं नास्ति; कथं ततः प्रत्यक्षस वेदनम ? अबेदनविषयस्य शक्तिरूपस्य वदमानत्वात्, अन्यथा प्रत्यक्षत्याध्यथिदिसस्यैष २५ अर्थवेदननियन्धनत्वापसेरिति चेत ; फस्तस्यावेदनमा ? प्रत्यक्षसादात्म्येन तद्वेचनस्याभिहित प्रत्यक्षस्य । २ प्रत्यत्तस्व अनेकरूपम् । ३ दुपनतमेव साकादिनिरा-MO, बा, प०,०। ५ -मादिग्ध-आव०, प०, सः । ६ विराज्यात श्रा, प. प. म . मातहतो । ८ सन् अनेकरूपम् । प्रत्यक्षपरिझानमेव । १. अनेकरूपस्यापि ।.३१ अनेकरूपम् । प्रत्यक्षवेदयात् । १३ रूपं करप-प्रा०, 40, 4. स. १४ रूपरहि-मा०,० ०,०। समारतीवरस्य ।५३५. रिक-वा. अनेकरूपवेदनम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy