SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १५८ न्यायविनिश्चयविवरणे [१८ अध्यभानाक्षणक्षीणात् क्षणिकस्यैव वेदनम् । तव्यक्त समाचष्टे सूरिनिविवर्जमात ॥४५१॥ विचारस्य प्रमाणस्य तत्र पूर्व निवारितग। शाखकारस्तदेवाह 'विशेषगविशेषयमान ॥४५२॥ इति । विशेषणंभुरादिव्यापारस्य भणनियम व विशिष्मानहेतुत्वात् , सच्च विशेष्यं चे तस्कर प्रत्यक्षस्य भणविषयत्वम् , ते स्वविषयत्वेन मजत इति विशेषणविशेष्यमा । विषाररूपं सदपि ध्यसम् , अप्राप्युपहसनं तस्याप्रमाणत्वेन निझपणान् , अश्मागोपाश्रयणेन कस्यचिदप्यसिद्धेरिति भावः । स्वसंधेदनमेव तहिं तंत्र प्रमाणमिति पेत् ; अत्राह-विचित्रम्' इति । विदिति चिच्छक्तिरनुभव इत्यर्थः, सैच त्राणं वा परिरक्षणं यस्त्र तचित्रम् , तद्विपरीत १० विचित्रं-अध्यक्षयविषयत्वं प्रत्यक्षस्य । अनुभवप्रसिद्धं सस्वनुभवपरिरक्षितं भवति । न घेदं तत्प्रसिद्धम् । म दिप्रत्यक्षं किश्चिदपि क्षणविषयत्वेनात्मानमवेदयटुपसभ्यते । न चानु. पलब्धस्य कल्पनम् अतिप्रसङ्गात् । तन्न क्षणविषयं प्रत्यनम् । न च तस्वं निर्विश्वस्य सम्भव ईत्यसम्भवे असम्भव्येय प्रथमो विकल्पः । "द्वितीयन्तु निरुपद्रव इति तमुपाश्रित्य प्रत्यक्षस्व सामान्यत्रिययत्वनिवेदनेन ध्यय१५ सायास्महत्वं व्यवस्थापयामाह-'आत्मना' इत्यादि । आत्मना बारादियोवस्वमायेन ग्रहणं साक्षात्करण बाहिरर्थस्य घटादेः व्यक्तं सर्यजनप्रसिद्भमिति । अनेन अशक्यप्रतिपेपत्य बहिरर्थस्य दर्शयन् । विज्ञानमात्रधादादेवरित स्वेच्छानियताम् ।।४५३॥ कथं पुनर्बहिरर्थस्य प्रणम् ? ऋथमच न स्यात् ? एकरूपत्वे तदयोगास्। ययेकमन्तभोव२० पाहणप्रवृत्तमेष प्रत्यक्षस्य रूपम् ; फथं तेन बहिर्भावस्य ग्रहणम् , बहिर्भावस्याध्यतर्भावत्व प्रसङ्गात् ? न हि अन्तर्भावग्रहण करूपेण गृक्षमाणस्य यहिर्भावत्वम् ; अन्सारस्यापि तद्भावाभावप्रसङ्गात् । बहिर्भावग्रहणप्रवृतमेव तर्हि तस्य रूपमिति चेत् ; न; अन्तर्भावस्याननुभव. प्रसान् न चानुभधानामातस्य बहिर्भावगोचरत्वम् ; 'परोक्ष' इत्यादिगा" तन्निराकरणात् । तत्कथं बहिर्भावप्रहणं सुप्रसिद्धम् , असम्भवदर्यस्य सुप्रसिद्धत्वायोगादिति चेत् ? अत्राह२५ 'अनेकरूपेण' इति । अमेकम् आत्ममि व्यापृवमन्यन् अन्यथाथै रूपं यस्य तत अनेकरूपम् , तेनेति । अनेकरूपं प्रत्यक्षमात्मार्थग्रहणक्षमम् । एकस्वभावपक्षोक्तदोषेणालिप्यसे कथम् ॥४५४|| विशेषेण वि-आ०,०, प० स०२ चैस्कृतम् श्रा०, २०, ५०, स.।३ सलमा आ.व., १०,R.1 ४ पीमितं आ०, २०, ५०। ५ प्रत्यक्षस्य । ६ प्रवक्षस्थाऽसम्भवे। विशेषात्मकतद्भबसामान्यस्वरूप प्रतिसप्पभेदिनः चक्षुरादिप्रत्यक्षस्य वाम् इत्याकारकः । द्रष्टव्यम्-पृ. १४२ पं. ५. ८ 'कामन्तरय्याथिको वा' इत्याकारकः । ६ अन्तर्भावाभाव । १० प्रत्यक्षस्थ । भ्यायविक लो।। १२ यात्मनि म्यात आO, ५० । सामन्यातम् २० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy