SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ दर्शक [12] प्रथमः प्रत्यक्ष प्रस्तावः "श्रीधरखानादेरन्वयप्रतिपातिनी । तेन दशां घटनेन सा ॥ १४७ चक्रन्ति ००२१४० ] इति । विभासत्वात् न चक्रसंवेदस्य मनोविकल्पलम् । न हि वकिल्पाः स्वपत्रमासिनो भवन्ति । "नं विकल्पानुविद्धस्व स्पष्टार्थप्रतिभासिता ।" [ प्र०वा० २।२८३ ] इति नादिति चेत्; न; स्तम्भावन्मयज्ञानेऽपि स्पष्टप्रतिभासाविशेषात् । दर्शनसानिष्यकृतः त ५ तेंव्यतिभास इंवि चेत् न चक्रसंवेदनेऽपि "सत एव तदापत्तेः । तत्र तदन्ययज्ञानस्य मनोविकल्पत्रम् | 're इन्द्रियापारस्य अनुदानहेतुले थापादेव तदुत्पतेः अपरापरतचापारेण किं कर्त्तव्यम् ! परापरं ज्ञानमेवेति चेत् ; नः तस्यैव प्रयोजनात चारशान् । अन्ययग्रहणस्य प्रथमज्ञानादेव भावात् । इत्यपि अलाउचत्राने समानः पर्यनुयोग:-प्रथमे - १० न्द्रियव्यापारादेवोपयातवशात् तज्ज्ञानोत्पत्तेरपरापरत व्यापारस्य तत्कृतस्य चापरापरशानस्य वैयर्थ्याविशेषात् । अपरज्ञानेनैव यत्राकारभित्तौ अन्वयप्रतिपत्तिरपि तथैवास्तु । तथा च व्याहतमेतत्" तथा सति परापरदर्शनानां विच्छेदात् एकेनापि न तत्कालान्तरस्थानग्रहः" [ "] इति । तक्षणयेवसितस्येन्द्रियव्यापारस्य गगकाङ्गत्वं व्यभिचारात् । ततो नानुमानत्वमपि विचारस्य । अस्संस्पर्शी विकल्प एवायं कचि प्रमाणमिति चेत् कथमतः प्रत्यक्षस्व क्षण नियमप्रति- १५ पयप्रतिपत्तेरपि तत एव प्रसङ्गात् । तादृशाद् त्रिकल्पापराभिमत सिद्धिं निवारयन् तत एव स्वाभिमतमवस्थापयतीति किमतः परं परस्य साहसमुद्भावयामः । तथा च वक्ष्यति पत्तिः ? "सर्वथा वितथार्थत्वं सर्वेषामभिला पिनाम् । ततो बेद्यव्यवस्थानं प्रत्यक्षस्येति साहसम् ||" [ न्यायवि० ० १५६ ] इति । विचारलात्प्रत्यक्षस्य क्षणविषयत्वागमः । स्वषेति चेत ; न ; तिपतेः । एतदेवाह- वास्त्र २० आत्मनाऽनेकरूपेण हिरर्थस्य तादृशः । विचित्रं ग्रहणं व्यक्तं विशेषणविशेष्यभाक् ॥८॥ इति । 'चक्षुरादित्रियाम्' इत्यनुवर्त्तते । तदयमर्थः- चक्षुरादिज्ञानानाम् आत्मना स्वभावेन बहिरर्थस्य स्तम्भावेद ग्रहणं संवेदनं तद् व्यक्तम् उपहसनपरमेतद् अत्र्यके व्यक्तोपादा- २५ नातू अव्यकमित्यर्थः । फीदृशेन तेन कीदृशस्य तस्य प्रहणं व्यक्तमिति चेत् ? अनेकरूपेण । न विद्यते एकमन्वितं रूपं यस्य तेन क्षणिकेनेति यावत् । तादृशः अनेकरूपस्य क्षणिकस्थेति यावत् । १२० १०, स० २" विकरूपानुषद्धस्य प्र० पार्तिकाल० | "न विमान पवस्वास्ति स्फुटार्थावभासिता ॥ प्र० वा०म० २ स्तम्भायन्वयने ४ स्पप्रतिभासः । ५ दर्शनसान्निध्यादेव ६ अन्वयज्ञाममेव ! ७ कथमतय-आ०, ब०, प० खत आ०, प०,०० · I |
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy