SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [१६७ व्यवस्थाया नियेदिरात्वात् । ततो नामानुपायादिन्त्रियव्यापारस्य क्षणनियमप्रतिपत्तिः । तयापारजनितस्य प्रत्यक्षस्थ क्षणनियमात् तद्व्यापारस्यापि सन्नियमप्रतिपत्तिरिति चेत् । तत्प्रत्यक्षस्य शिवम व्यासस्य तनियमादिति चेन्न; परस्पराश्रयास-इन्द्रियवृत्तः क्षणनियत तत्प्रत्यक्षं आणनियतं स्यात् , सत्यभक्षणनियतत्वादिन्द्रियत्तिः क्षणनियता स्यादिति । स्वत प्रवेन्द्रियवृत्तेस्तनियमः प्रतीयत इति चेत् । न तद्वत्तेरचेतनत्यान् । चेतनैव तवृतिः सदृसित्वात् स्वप्नोपलब्धतवृत्तिवदिति चेत् ; न ; तच्चेतनत्वस्य "विप्लुताक्ष" "इत्यादौ निराकरजान । तन्न कुतश्चिदपि तदापारस्य वत्रियमस्य सिद्धिः। सिद्धस्यापि न गमकाङ्गत्वं व्यभिचारान् । दृश्यते हि समयपर्यवसितादपि तव्यापाराद् अलासक्षणेवन्वयदर्शनम् अन्यथा चक्रप्रान्तरभावप्रसङ्गात् तस्यास्तदन्यज्ञानरूपत्वाल , तज्ज्ञानस्य पेन्द्रियजत्वात् । उपघातबादल्पसमयादपि तव्यापाराचज्ञानमविरुद्धमिति चेत्र ; न ; स्तम्भक्षणेष्वपि तत एकान्वयहानरयाविरोधप्रसङ्गात् । कुतस्तत्रोपधात इति चेत् ? अलातक्षणेषु कुतः १ तेषामेव शीघ्रवृत्तितिरोहितभेदान्धयादिति चेत् । न; स्तम्भक्षणमपि शीघ्रवृत्तित्वाविशेषास् , अन्यथा विलम्ब्य प्रतिपत्तिप्रसङ्गात् । उषघातजदे अलातचक्रज्ञानवत् तदन्वयज्ञा. नस्यापि विभ्रमः स्यादिति चेत् ; न; तथापि व्यभिचारस्यापरिहारात् । अपि च, यदि "सदविभ्रमेण प्रयोजन मा भूदुपधातनिबन्धनं सदन्षयज्ञानम् , अनुपहनिबन्धन तु स्यात् , विषयक्षणाम्ययेन वस्तुभूतेनैव तदिन्द्रियस्थानुमहात् । विपस्याकारणत्वात् कथं तदन्वयस्यामुपाहकरयमिति योन् उपचासकरवं कथम् ! सौगते मते विषयस्य" कारणल्यादिति चेत् । अनुप्राहकत्वमपि तत एषास्तु "वं प्रत्येक तवन्धयस्य वस्तुभावोपपावनात् , तद्वस्तुभावस्यापरिस्वलितासज्ञानादेव प्रतिपत्तेः । न चैषम् अलातचक्राकारस्यापि वस्तुभाषः; करण्यापारफतशी प्रपरिषर्तनाभावेऽपि तत्प्रतिपत्तिप्रसद्वान्, वस्तुप्रतिपत्ती तपरिवर्तनात्याकिश्चित्करत्वात् । तदेव तत्र सामग्रीति चेत् ; गतमिदानी विभ्रममार्सया, काचादेरपि रजनीकर याकारप्रतिपत्तो सामग्रीरूपस्त्रोपपत्तेः", "तद्याकारस्यापि वस्तुत्वप्रसङ्गात् । बाधकप्रत्ययोपनिपातस्य चक्राकारेऽपि भावात् । सम्मापरिस्खलितप्रत्ययवेद्यत्वं "तहाकारस्य यतो वस्तुभावः स्यात् । स्वम्भायन्वयज्ञानमपि परिस्खलितमेय "मनोविकल्पत्यात् मरीचिकातीयविकल्पबस् । क्षणक्षीणानि हि स्तम्भस्वल. क्षमानि प्रत्यक्षतो येद्यन्से, तदनन्तरकालभावी तुमनोविकल्प: तदन्वयमविचमानमेवोपदर्शयतीति येस् , न; तस्येन्द्रियव्यापारान्वयव्यतिरेकानुपिधायिनो मनोविकल्पत्वानुपपशेः अलातबक्रवि. भ्रमस्थापि सद्विकल्पवासमात् । क्या प ध्याहसमेतन् इन्दियापार । २ क्षणचिवमप्रतिपतिः । ३ इन्द्रियव्यापारस्व । ४ वत्तत्वा-10२०,९०,०1 ५न्यायविश्लोक ४८ । इन्द्रियन्वापारत। ज्ञानविरो-भागब.,१०, जनवरात-आ.ब.प. स. ९ तदापि आ०,०प० अन्वयज्ञायस्य सत्यस्वेन । -स्याकार-श्राम०प०811 सौगतम् । १३-घ्रपरिक्र्सना-आ.०,१०,स011 करण्यापार-401 करमधाधार-4011५-पत्वा प0124 अवागाकार अलस्तकाकारस्थ.१८ मनोविकलारा मा०,०प०,स"परस्परविमिंतागुप्रथम. प्रतिभासनम् । विकल्पकात विज्ञानात् पनामारावमासिता ।।"-प्रवासिंडास. १९९३ । १९ मीविकल्पल ।।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy