________________
१७ }
थम: अयतान:
'सामध्ये नतु भावानां वेद्यते कार्यदर्शनान् । सामर्थ्यात्काक्लृपि न युक्तान्योन्यसंश्रयात् ॥४४१॥ इत्यपि प्रत्ययस्थानं तमोवायसम्भवम् । aardranscri दोषवादा निषेधनात् ॥४४२॥ आकार नियमः सिद्धः प्रत्यक्षात, 'स तु किंकृतः । इत्यत्राध्यक्षसामर्थ्यस्योत्तरत्वेन वर्णनात् ॥ ४४३ ॥ नान्योन्याश्रदोषश्चेत् गृहीतनियमेऽध्ययम् । समाधिः किन्न येन त्वं तत्रैवासि परामुखः ||४४४ ॥ अपि व
इन्द्रियस्यास्मात्वं दध्यक्ष भवेद्यदि । कारस्यापदेशत्वं कार्य कोषच्छति ॥४४५॥ तथा सत्यल्पकाइने महाधूमसम्भवः । बीजाप्यणुनो न स्यात् स्थूलनालाङ्कुरोदयः ॥४४६ ॥ प्रीति बाधनामैवमिति चेदमिप्यते ।
कार्येऽपि विशेः प्रतीतिः किन विद्यते ॥ ४४७ ॥ देशव्याप्तिरणुत्वा मावस्येत्यपि दुर्बदः ।
अवयस्यादिसं सिद्धेर्यथास्थानं निरूपणात् ॥ ४४८ ॥ न चापि देशव्यापित्वमवासीय प्रसक्तिमत् । योग्यतानिय मुक्त्वा नान्यदस्ति च कारणम् ॥ ४४९ ॥
resent a steer से समानस्ततः कथम् । अतिप्रसङ्गो येनास्य बाधनं परिकल्प्यते ॥४५०॥
१४५
२०
९ त्रैवापि प-आ०, ब०, प० २ इन्द्रियत् । ३ कालाती०, २०, ५०० । ४ चम्यतानियमः । कात्र्याः ६. प्रतिपक्षानुपाक्ष - ० ० ७ अनुमानाभ्युपगमात् । शब्दविदधुसर परिणामस्यापि
१९
१५
२०
वाकवलादप्यस्याविनाभावनिश्चयः । न चानिचिताविनाभावस्य गमकत्वम् अतिप्रसङ्गात् । प्रयोजको हेतुः असिद्धश्च इन्द्रियव्यापारस्य क्षणमात्र नियमभाषप्रसिपले रुपायाभावात्, अती. तस्य स्मरणेन भाविनश्च समयस्यानुमानेनास्मान्न तत्रेन्द्रिययापारः । न हि स्मरणानुमान व्यापार एवेन्द्रियव्यापाः रात्रियन्धनस्यापि विषयपरिच्छेदस्याध्यक्षत्वप्रसङ्गादिति चेत् न २५ अध्यक्ष योग्ये अती भाविनि च स्मरणानुमानप्रवृत्तेरभावात् । स्मरणं हि नाना समयव्यवहित एवोपलब्धपूर्वे प्रवृत्तिमत् न च तस्याधुनिक प्रत्यक्ष विषयस्वम् । अनुमानस्य अनन्वरसमययोचरत्वमपि न प्रत्यक्षविपयापेक्षम् अप्रत्यक्षविषय एव सब्दविवाद्युत्तरपरिणामात्र तेंदभ्युपगमात् । आनन्वर्याविशेषात्तत्परिणामस्यापि कस्मान्नेन्द्रियविषयत्वमिति चेत् ? न; योग्यता नियमेव विषय
"""""", "v
=
.....