________________
१५२ न्यायधिनिम्बयविधरणे
[१७ ___स्थानमतम- सामान्य चरसदिक्षानस्य विषयः सम्भवति । तधि कल्पितम् , प्रस्तुभूत वा भवेन् ? म सायकल्पितम् । तस्यावस्तुस्पेन तद्विषयस्य तज्ज्ञानस्यावस्तुविषयत्वोपपत्तेः । न चैतमाय्यम . तस्याऽप्रत्यक्षवप्रसननन् । न हावस्तुविषयं प्रत्यक्ष नाम, असिप्रसङ्गास् , अञ्जसा' पदयैयन्यांपत्तेश्च मियाभावात् । अस्तु वस्तुभूतभेत्र सामान्यमिति चेत् । तदपि तद्भवसामा५ म्यम् , सारश्यसामान्य वा भवेत् ? न तावत् तदयसागाम्यम् ; तैखि कालत्रययापिरूपम,
तदपि कस्यविद्विशेषात्मकस्य, तन्नतिरिक्तस्य वा भवेन् ? विशेषात्मकस्य चेत् । तस्यापि तद्रूपं प्रतिक्षणभेदिनचक्षुरादिप्रत्यक्षस्य वेद्यम् , कालान्तरव्यापिनो वा ?। तावदायस्य ; तस्य वर्तमानसमयपर्यवसिते पक्षुरादिव्यापारे तदायसौत्पत्तिकस्थेन तत्समय पर पर्यवसानात् । न
चैकसमयपणेवसिततव्यापारजन्मतः तमानस्य अपरापरसमयगोवरत्वम् ; सर्पस्य सर्वाकार१० वस्तुदर्शित्वायत्तः । तदाह
"योग्यदेशस्थितेऽक्षाणां पृत्तिर्नातीतभाविनि ।
सदाश्रितश्च विज्ञान में कालान्तरभाविनि " [५० वार्तिकाल० २।१२६] न चापरापरसमयप्रतिपत्तिमन्तरेण तव्यापित्वं कस्यचित्सुखावोधम् । व्यापकप्रतिपत्तेायप्रति
पसिनासरी यकस्बात, , पफेन च प्रत्यक्षेप तबाहले व्यर्थ एवापरापरश्चक्षुरादिव्यापार, स्वास् ! १५ अंपरापरतत्प्रत्यक्षार्थत्याग्न दोष इति चेत् । न ; तस्य प्रयोजनाभावात् । कालान्तरव्याप्ति
प्रहणं प्रयोजनमिति चेत् ; न ; सस्य प्रथमप्रत्यक्षादेव भावात । नैकेन तद्ग्रहणम् । अपरापरेणैव तेन सद्हणाभ्युपगमादिति चेत् । न ;. पस्थापि परापरसमयाननुस धायिस्येन स्वकालपर्यघसित एव विशेष व्यापारात् । सन्न क्षणी प्रत्यक्षमेकमने या कालान्तर'व्यापिभावनिरीक्षणे दक्षवां कक्षाकरोति । मा भूतस्य निरीक्षणक्षत्वं कालान्तरच्यापि२० नस्तु भवत्येवेति चेत् । न तस्यापि प्रधभचक्षुरादिव्यापारात्पन्नस्यैव तत्र प्रवृत्ती अपरापरत
व्यापारपैकल्यप्रसमात "तद्व्यापारादपि "तस्थोत्पत्तिरिति चेत् । न ; उत्पन्नस्योत्पत्त्ययोगात् , एस्पंत्रस्यापराधीनस्वभावत्वात् , उत्पन्नस्यापि कालान्तरव्याप्तिः अपरापरतव्यापारादिति चेत् । न; 'प्रागेव कालान्तरन्यापितयोत्स्नात्तात् ; "पागतव्यापितयोत्पन्नस्य पश्चात्तव्यापित्यं तडापारादिति चेत् । न; प्राच्यातळाविरूपपरिक्षयाभावे हेतुस्तेनापि पुनस्तयापिरूपकरणासम्भवान २५ "विरोधात् । तत्परिक्षयभावे पुनस्तदन्यदेव तब्यापारसम्पादित भयेत् । सन्न तस्य" कालान्तर
व्याप्तिः अपरापरतद्व्यापायत् । सत: कालान्तरल्यासिमन्ति दर्शनाम्येष परापराण्युपजायत इति
...........--.
सनविष-० .प. स. । ३ सद्भावसा-अर०, ५०, १०, स३ तस्य हि are है-व्याप्तिरूपम् आ००,५०। ५ चित्तस्यापि मा,40,4.स.। पर्यवसात ने तबापारस्य पूर्णपरसमयमाधिवप्रतीक्षेः स बैंक-ना, मन, पा, १ . अपरापरचक्षुरादिव्यापाराणाम् । विशेषग्या -आ., ब०, १०,स०। ९न्यायिनिरी-मा० २०, ए... १० प्रत्यक्षस्य । " परमपरतरादि. व्यापारादपि । १२ प्रथमप्रत्यक्षस्य ।। प्रामिष स०। प्रागद त-मा०,०,५०,०। १५ अपरापरचक्षुरादिव्यापाराच । १६ विरोधात् तत्परिच्छेदात्किमेवं भा०, २०, ५०, स०। १७ प्रत्यक्षस्व ।
....-