SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्तावः भवन्तु सहि निर्विकल्या एव युद्धयो विकल्पबुद्धिव्यवस्थानोपायाभावादिति चेत् । अत्राह-'चक्षुरादिघियामपि' इति । सक्षुरादिर्थेषां श्रोत्रादीनां तेषां कार्यभूता धियः सासामपि न केवलं मानसीनामित्यपि शनार्थः । किम् ? व्यवसायः अधिगमाभावः । कथम् ! तथैव तेनैव प्रकारेण । तथा हि-- विकल्पबुद्धयो यल्लोकरूढा अपि स्फुटम् । क्षोदक्षमत्वाभावेन विनश्यन्ति भवन्मते ॥ ४२७ ॥ निर्विकल्पधियोऽप्ये पारादीन्द्रियोद्भवाः । विचारज्वलनालीढा विमुश्चन्त्येक जीवितम् ॥ ४२८ ।। यत: म तासागपि सामान्य विषयत्वेन सम्मतम् । उत्ताश्च बोधो निःशेषस्तत्राप्येषः प्रसज्यते ॥ ४२९ ॥ निरंशं वस्तु तद्वेचं केवलं परवाया। न जातुन कचित्तार पश्यामा प्रतिसासनम् ।। ४३०॥ अभारे सर्वबुद्धीनां योद्धव्यस्यानवस्थितः । भावनैरात्म्यवावस्य साम्राज्यमधुनाऽऽगसम् ।।४३१॥ तस्यापिन व्यवस्थेति प्रागेये नियदितम् । कल्पितं तन्न सामान्य बौद्धानामवतिष्ठते ।। ४३२ ।। वस्तुभूतं तु तत्तेषां नास्त्येवानभ्युपायतः । ततो न तन्त्र निर्वधं शानकारः करोत्ययम् ॥ ४३३ ।। भवतु या किमपि सामान्यम्, तथापि शब्दसारयवक्षुरादिबुद्धीनामपि व्ययसाया-२० स्मैकत्वमनिवार्यमेव । उदाह-'पदार्थ' इत्यादि । पदमभिधानं तदेशों विषयो येषां झानानां स्मरमरूपाणां तेषां भामा बहिपिया अंशाः, भात्मविषयाः तेषामव्यवसायस्वभावत्वात् , तेषा व्यवसायो निश्रयस्वभावः । कुतस्तेषां सः ? इत्याह-'पदसामान्यनामतः' इति । पदस्य स्मर्यमाणशब्दस्य सामान्य तत्र नमनात् सदाहकत्येनोपनिपातान् । ततः किम् । इलाह-तथे (तथैव इ) त्यादि । तथैयति अक्गात् यथैवेति लभ्यते-मयोनित्यसम्बन्धात् । ततोऽयमर्थः यथैव शब्दस्मरणभाना स्वविषयसामान्यगोचरत्न व्यवसायस्वभावत्वं तथैई धारादियुद्धीनामपि। न हि तासामपि पर्युदस्ससामान्यवस्तुवेदित्वम् अनुभवपथोपस्थापितमस्तीति भावः। -.. .- -....- चिोऽस्त्वं भाब.१.स.। निशष-सा।बौद्धोक्या। प्रणोपायाभावात् । ५-मवरव-श्रा, ब०५०।६ -ति लम्पसे स -स्थान सम्म-10.१०,०1८३ चक्षु --, ०, ५०, सर ९ अनुभवपथोषमालित्यप्रतीतेः । न चैकसमयपर्यवसिततचापार जन्मनः तज्ज्ञानस्वा परापरसमयवाद सर्वस्व सकारवस्तुदसिवायसः । तदाह-पोयदेशस्थिलेऽक्षाणां कृत्तिर्नातीतभाविनि। तदाश्रितं च विज्ञानं च कालान्तरभाविनीति। न वापरापरसमयस्सपितमस्त्रीति-मा, पप-स.1 अनुभव" स्थापितमस्मीति सा. .-....-:-
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy