SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ------ Ya न्यायविनिश्चयविवरले मिथ्याज्ञानं तथा शक्तनिश्माकं यदि । अर्थज्ञानं तथा शक्तेर्नियतग्राहकं भवेत् ॥ ४२५ || ततस्तस्यार्थ कार्यत्वकल्पना युक्तिवर्जनात् । 'अकारणं न विषयः' इत्येतद्वभावितम् ॥ ४२६ ॥ ५. दरमा सदाकारस्याकारणत्वेन ग्रहणाभावान्न साधारणाकार ग्रहणमपि विकल्पलक्षणम् । भवतु वा द्रम्, तथापि तेंहणशक्या ज्ञानस्वरूपग्रहणे तदाकारवत् तत्स्वरूपस्वापि मिध्यात्वं भवेत् । न सदाकार ग्रहणाभिमुखेन स्वभावेन गृहीतमन्यथा भवति, नीलाfreereaप पीतत्वप्रसङ्गात् । न च ज्ञानस्वरूपस्य मिध्यात्वम् ; अनभ्युपगमात् प्रतिपत्तिप्रसङ्गाच । न हि मिध्यारूपादेव मिथ्यात्वम् अमिध्यात्ववच्छक्यप्रतिपत्तिकम् । १० गतेभ्यशक्तिसाधारणत्यं विज्ञानस्य प्राप्तम् । भवतु को दोष इति चेत्; न; साधारणस्यापि freeteen | पुनरपि तत्सादारणाकारकरूपने अनवस्थापत्तेः अहमेव सामान्याकारस्य । तन्नेदमपि विकल्पलक्षणम् असम्भवात् । एतदेवाह - [ १२७ पदार्थज्ञानभाग पदान्या तथैव व्यवसायः स्याचक्षुरादिधियामपि ॥ ॥ इति । १५ अर्थोऽभिधेयः पदस्यार्थः पदार्थः सामान्यम्, तत्रैव शब्दस तस्य सम्भवात् । तस्य ज्ञानं तस्य भागाः परापरसामान्यरूपा अंशास्तेषां व्यवसायः स्यात् । अव सायोऽधिगमस्वभावो यवसाय विशदस्याभावार्थत्वात् "विमलादिवत् सः स्थाद्भवेत् अन थस्थानादिति भावः । कुतः सम्भवता तेषां व्यवसाय इत्याह--पद सामान्यनामतः । पद्यन्ते आयन्तेऽनेनेति पदं ज्ञानमेत्र तत्र सामान्यानामपरापरात्मनाम्, सद्विषयत्वेन नमनम् - २० प्रकारेणोपसर्पण तस्मादिति । वर्हि मा भूज्ज्ञानस्यात्मनि सामान्याकार इति चेत्; न; शक्तिata ज्ञानात् । तथा हि-न सामान्यग्रहणं उद्ग्रहणस्य स्वसंवेदनशक्तिव्यतिरेकात्, असंच बहिर्विषयत्वानभ्युपगमात् । पुनरप्यपरस्य संवेदनशक्तिकल्पनायां स एव प्रम :शक्तिभेद इत्यादिरसवस्था च । ततः सुदूरमपि सत्या शरिद्वयाधिष्ठानमेकं संवेदनमभ्यु पगन्तयम् । ततो यदुकम्-- ''हीरूपतयैव सामान्यं न ज्ञानरूपतया " [ 1 २५ तनिषिचम् ज्ञानरूपतयापि सामान्यस्योपदर्शितत्वात् । सदपि सामान्य ज्ञानरूपतयाऽर्थं एवं; इत्यपि न शोभनम् ; साधारणाकारस्य अर्थत्वानभ्युपगमात् | Heart तत्प्रतिपतेरम्भवास न साधारणकारणं विकरूपलक्षणमिति साधूकम्- 'पदार्थ' इत्यादि । १] तयाशचिर्निय-मा०, ब०, प० । १ अर्थज्ञानस्य । ३ साधारणयकारग्रहणम् । सदमणप०, स० । ५ खपल्प प्र-आ०, ब०, प०, स० ज्ञानस्वरूपस्यादि ७ सिमारवाि स्वपणे । ब०, प०, स० ० ० ० साधारण कारग्रहणशकिः स्वरूपणविरिति अविचारपत्यम् १० तू यव-आ०, ११ विकला आा, ब०, २०१२-०३०, प०, स० । १३ पंणासा० १ १४ उथापि न ता० १५० ४०, प०, स०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy