SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षमस्वाक १३९ न्यन्यपदेशात, ततो वास्तवमेव तस्यामिलापसम्बन्धसामर्थ्यमिति ; तोच्यते यदि साधारण रुयं स्वलक्षणस्थास्ति न किञ्चिम् संयुतिसत् । तदपरस्य तस्याभावास। नास्ति चेम्: कर्थ तेनावमासनम् ? मरीचिकातोयवदिति चेत् ; उच्यते स्वलक्षणस्य शैत श्वेतपस्य प्रवेक्नम् । सर्वदा तत्प्रवृत्तिः स्वासच्छतरविलोपनात् ॥ ४१४ ॥ अलुमशक्तिमत्वेऽपि सदा तच्छन्न वेदयेत् । असाधारणरूपस्याप्थप्रवेदनमागतम् ।। ४१५ ॥ शक्तिमत्त्वं विहायान्यन्न सत्रापि निवन्धनम् । संतः स्वलक्षणस्यैव वार्ताऽपि विलयं गता ।। ४१६ ॥ सचिवाभावतो नो चेत्सर्थदा सत्प्रवेदनम् । तपदर्शनी शक्तिस्तदा तहि कथं भवेत् ? ॥ ४१७ ।। भागेशनाला शिका | सर्वकार्येषु सामथ्र्य सर्वेषामन्यथा भवेत् ।। ४१८ ।। साऽपि नास्ति तदानीं चेत् । प्राप्लेऽपि समिरे कथम् ।। यत्साधारणरूपस्य तद्भाये स्यात्प्रवेदनम् ॥ ४१९ ॥ सचिवात्सनिधिप्राप्तरत् न सा तस्योपजायते । समकालतया हेतुहेतुमत्याव्यवस्थितः ।। ४२० ॥ "प्रागशक्तस्य पश्चाध्येतस्य शाकिस्ततो भवेत् । क्षयद्वयस्चित्तौ तस्य क्षणभनि जगस्कथम् ! ।। ४२१ ॥ तम स्वलक्षणबलात्तदाकारप्रवेदनम् । विज्ञानवलादेवेति स तदपि कथाम् अविद्यमाने २० मुपदर्शयेन् , कारणस्य विषयरयोगमास् ! न चासतः कारणत्वम् । अर्थज्ञान एवायं नियम इति प्लेन, "तत्राप्यकारणस्य विषयत्वे को दोषः ? सर्ववेयनमेव प्रतिबन्धाभावाऽविशेषादिति थेस् ; म; असवेदनेऽपि समानत्वात् । मरीच्यां जलवरसर्वस्पासतः किन वेदनम् । प्रतिबन्धो न तत्रापि यदस्ति नियमक्षमः ॥ ४२२ ॥ सर्वस्थाप्यसतो वित्तावेकस्मादेव वेदनात् । अपरं तत्र विज्ञानं सर्वमेव वृथा भवेत् ॥ ४२३ ।। सर्वसोदनेऽप्येवं नैप दोषोऽन्यथा भवेत् । इत्यनिधासङ्गोऽयं कथनाम निवार्यताम् ।। ४२४ ॥ 24 -राम सा०।२-क्तिश्रे-मा०,००,०। ३ वेदने । ४ सयजामा-०१०प०,81 सहकारिविरहास् । ५ सहकारविरहाक्लायाम् । ६ शक्तिः । अगशकाच ०, ५०,०। ८ सहकारिसकासात । ९ बस्तु। १० अर्थशानेऽपि ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy