________________
१३८
न्यायविनिश्चयविवरणे परमाणव इत्यर्थः । तेषाम् अभिलापविवेकतः वाचकशब्दविरहाद अपश्यं नियमनअनुषज्यते अप्रमाणप्रमेयत्वम् । माणः शब्दा, मणे शब्दार्थस्य पनि एवरूपत्वान ,प्रकृष्टो माणः प्रमाणः, शब्दपरमापेक्षया तदवयची तत्कलापापेक्षया पुनस्सायनी, तापदेवं यावदश्च
राणि, सदपेक्षया पदम् , पदापेक्षया वाक्यम् , वस्य प्रमेयत्र स्मरणकृतम् , सदभावः अपमाण५ अमेयत्वम् । सदवश्यम्भावनापद्यते तत्पतिपत्तिनिवन्धनस्य पूर्वपूर्वतद्भागानुस्मरणस्याभावात् , सोऽपि सत्पयन्तवार्तशब्दपरमाणूनामननुस्मरणात् । तन्न परस्यामिलापसम्भवः तदभाषात् कथमुकम्-अभिलापप्रतिद्धतयैवार्था व्यवसीयन्ते' इति ।
भवतु वा कश्चिदभिलाएः, तथापि तस्मरणस्यापरामिलापप्रतिबन्धे अनवस्थानमुरुम् । वदप्रतिबन्ध यदि तैनिर्विकल्पक न तद्विषयस्य शब्दस्यान्यन योजनं स्वलक्षणत्यादिति गत्तमर्थ१. व्यवसायवार्तया । सविकल्प चेत् ; कथमव्यापकं विकल्पलक्षणं न भवेत् ? अनभिलापर
तोऽपि उत्स्मरमस्य सविकल्पकस्यात्। साक्षादनभिलापवत्त्वेऽपि उपचारादमिलापवदेववस्मरणम् । न हि साक्षादमिलापसम्बन्धादेवामिलापवत्त्वं प्रतीतेः, अपि तु अभिलापसम्बन्धयोग्याकारणापरत्वादपि । तयोग्यश्चाकारः साधारणाकार एष वन्न शब्दसोतादेः शक्यविधानत्वात् । अत
एवोतम्-'अभिलापसम्बन्धयोग्यप्रतिभासा प्रतीतिः कल्पना न्यायधि० पृ० १३]इति । १५ ततः शब्दस्मरणस्यापि शब्दसामान्मयोपरत्वेनोपचाराद् अभिलपवस्वोपपत्तेरुपपन्न विकल्पत्वमिति
घेत ; अनोटयवे-स सामान्याकारः कल्पितः, पारमाथिको या भवेत् ? कल्पितश्चेत् । कथं तस्याभिलायसंसर्ग प्रति योग्यस्वम् ? योग्यत्वं हि सामर्थ्यगेच | न हि तन् कल्पितस्योपपन्नम् ।
कल्पिसश्चेत्कथं योग्यः १ योग्यश्चेत्कल्पितः कथम् । योग्यश्च कल्पितयेति मिथरे निष्पीडितं वचः ॥ ४११ ।। कल्पितश्चेल्समर्थोऽपि कस्पितं स्यास्वलक्षणम् । सौगतानां उसः प्राप्तं न किञ्चित्परमार्थसत् ।। ४१२ ।। कल्पनासमन्त्रवादस्तु पश्चात्प्रतिषिधास्यते ।
कल्पितोऽपि समर्थश्चेत् : मरीच्यम्भोऽपि पीयताम् !! ४१३ ॥
योग्यत्वमपि संस्य कस्पितमिति चेत् ; तहिं तेनाप्यभिलापसंसर्गयोग्येन भक्ति२५ म्यम्, अन्यथा सत्प्रतिभासवत्याः प्रतीतेर्विकल्पकत्वानुपपत्तेः । सदपि तस्य तदोग्यत्वं यदि
पारमार्थिकम् । स द असम स्पित्तश्चेत्यादि । कल्पितब्येत् ने; तर्हि 'सेनापि इत्यादेः प्रसङ्ग स्थानुबन्धादनवस्थापचेश्च ।
मनरेतत्-विलक्षणमेव सामान्य तस्यैव दृष्टसाधारणरूपेण प्रतीस्थुपस्थापितस्थ सामा
PO
स्थामापात् आ०, २०,स- । २.अन्धस्यवाऽप्यवसीयते इति 10,40,40,01 अभिलास्मरणम् । भमिलापस्मरणस्य। ५-परवापतेः आ प..! शब्दसामान्याकारस्य..-तमपि वैत ०,१०,५०,०1८-पत्वानु-भा,२०,९०, स.। तुलना यदा साझामनामजनम प्रति धसत्वेन प्रतीयदै सासी स्वेन रूपेण लक्ष्यमाणत्वात् स्वलक्षणम् । पक्षहुपारम्पकता तस्य प्रतीयते तदा सामान्याण समिति ससमामलक्षणम्'- कार्तिकालः २१२ ।